Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 554
ऋषिः - कविर्भार्गवः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम - पावमानं काण्डम्
0

अ꣣भि꣢ प्रि꣣या꣡णि꣢ पवते꣣ च꣡नो꣢हितो꣣ ना꣡मा꣢नि य꣣ह्वो꣢꣫ अधि꣣ ये꣢षु꣣ व꣡र्ध꣢ते । आ꣡ सूर्य꣢꣯स्य बृह꣣तो꣢ बृ꣣ह꣢꣫न्नधि र꣢थं꣣ वि꣡ष्व꣢ञ्चमरुहद्विचक्ष꣣णः꣢ ॥५५४॥

स्वर सहित पद पाठ

अ꣣भि꣢ । प्रि꣣या꣡णि꣢ । प꣣वते । च꣡नो꣢꣯हितः । च꣡नः꣢꣯ । हि꣣तः । ना꣡मा꣢꣯नि । य꣣ह्वः꣢ । अ꣡धि꣢꣯ । ये꣡षु꣢꣯ । व꣡र्ध꣢꣯ते । आ । सू꣡र्य꣢꣯स्य । बृ꣣हतः꣢ । बृ꣣ह꣢न् । अ꣡धि꣢꣯ । र꣡थ꣢꣯म् । वि꣡ष्व꣢꣯ञ्चम् । वि । स्व꣣ञ्चम् । अरुहत् । विचक्षणः꣢ । वि꣣ । चक्षणः꣢ ॥५५४॥


स्वर रहित मन्त्र

अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते । आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः ॥५५४॥


स्वर रहित पद पाठ

अभि । प्रियाणि । पवते । चनोहितः । चनः । हितः । नामानि । यह्वः । अधि । येषु । वर्धते । आ । सूर्यस्य । बृहतः । बृहन् । अधि । रथम् । विष्वञ्चम् । वि । स्वञ्चम् । अरुहत् । विचक्षणः । वि । चक्षणः ॥५५४॥

सामवेद - मन्त्र संख्या : 554
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment

भावार्थ -

भा० = ( चनोहितः ) = पाकयोग्य अन्न के समान प्रवचन करने योग्य परिपक्व  ज्ञान के निमित्त धारण किया गया, ( यह्वः ) = महान् आत्मा ( येषु ) = जिन विशेष गुणों के आधार पर ( अधि वर्धते ) = समस्त प्रजाओं  के हृदयों में प्रतिष्ठा प्राप्त करता है उन सब ( प्रियाणि ) = अत्यन्त प्रिय ( नामानि ) = नामो, या विशेषणों या सबको नमाने वाले महान् कर्मों में ( अभि पवते ) = साक्षात् रूप से प्रकट होता है। वही ( बृहतः ) = सबको बढ़ाने वाले ( सूर्यस्य ) = सबके प्रेरक परमात्मा के बनाये ( विश्वञ्चं ) = समस्त प्राणियों को प्राप्त होने वाले ( रथं ) = इस देह-रथ को ( विचक्षणः ) = साक्षी, द्रष्टास्वरूप होकर ( अधि-आ-अरुहद् ) = अधिरोहण करता है, उस पर शासन करता और उसका भोग करता है ।

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - कविर्भार्गवः।

देवता - पवमानः।

छन्दः - जगती।

स्वरः - निषादः। 

इस भाष्य को एडिट करें
Top