Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 557
ऋषिः - सिकता निवावरी
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम - पावमानं काण्डम्
0
प्रो꣡ अ꣢यासी꣣दि꣢न्दु꣣रि꣡न्द्र꣢स्य निष्कृ꣣त꣢꣫ꣳ सखा꣣ स꣢ख्यु꣣र्न꣡ प्र मि꣢꣯नाति स꣣ङ्गि꣡र꣢म् । म꣡र्य꣢ इव युव꣣ति꣢भिः꣣ स꣡म꣢र्षति꣣ सो꣡मः꣢ क꣣ल꣡शे꣢ श꣣त꣡या꣢मना प꣣था꣢ ॥५५७॥
स्वर सहित पद पाठप्र꣢ । उ꣣ । अयासीत् । इ꣡न्दुः꣢꣯ । इ꣡न्द्र꣢꣯स्य । नि꣣ष्कृत꣢म् । निः꣣ । कृत꣢म् । स꣡खा꣢꣯ । स । खा꣣ । स꣡ख्युः꣢꣯ । स । ख्युः꣢ । न꣢ । प्र । मि꣣नाति । सङ्गि꣡र꣢म् । स꣣म् । गि꣡र꣢꣯म् । म꣡र्यः꣢꣯ । इ꣣व । युवति꣡भिः꣢ । सम् । अ꣣र्षति । सो꣡मः꣢꣯ । क꣣लशे꣢ । श꣣त꣡या꣢मना । श꣣त꣢ । या꣣मना । पथा꣢ ॥५५७॥
स्वर रहित मन्त्र
प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतꣳ सखा सख्युर्न प्र मिनाति सङ्गिरम् । मर्य इव युवतिभिः समर्षति सोमः कलशे शतयामना पथा ॥५५७॥
स्वर रहित पद पाठ
प्र । उ । अयासीत् । इन्दुः । इन्द्रस्य । निष्कृतम् । निः । कृतम् । सखा । स । खा । सख्युः । स । ख्युः । न । प्र । मिनाति । सङ्गिरम् । सम् । गिरम् । मर्यः । इव । युवतिभिः । सम् । अर्षति । सोमः । कलशे । शतयामना । शत । यामना । पथा ॥५५७॥
सामवेद - मन्त्र संख्या : 557
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( इन्दुः ) = प्रकाशमय जीव आत्मा ( इन्द्रस्य ) = इन्द्र परमेश्वर का ( सखा ) = समान नाम रूप धारण करने वाला उसके ( निष्कृतं ) = पद, ज्ञान, स्थान, मोक्ष को भी ( अयासीद् ) = प्राप्त हो जाता है तो भी ( सख्युः ) = अपने सखा परमात्मा की ( संगिरं ) = उत्तम वेदवाणी आज्ञा या शक्ति को ( न ) = नहीं ( प्र मिनाति ) = पार करता, नहीं मापता, नहीं उल्लंघन करता । वह ( सोमः ) = सोम्य स्वभाव होकर ( युवतिभिः ) = युवा स्त्रियों के साथ ( मर्य इव ) = जिस प्रकार मर्द, युवा पुरुष ( सम् अर्षति ) = संग करता है उसी प्रकार वह अपनी ( युवतिभिः ) = सदा साथ रहने वाली प्राण और ज्ञानवृत्तियों सहित ( शतयामना ) = सैंकड़ों प्रकार से जाने योग्य ( पथा ) = मार्ग से ( कलशं ) = षोड़श - कलासम्पन्न ब्रह्म या आनन्दमय कोश में ( सम् अर्षति ) = विचरण करता है ।
टिप्पणी -
५५७ – 'शतयाम्ना' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - ऋषिगण:।
देवता - पवमानः।
छन्दः - जगती।
स्वरः - निषादः।
इस भाष्य को एडिट करें