Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 560
ऋषिः - रेणुर्वैश्वामित्रः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम - पावमानं काण्डम्
0
त्रि꣡र꣢स्मै स꣣प्त꣢ धे꣣न꣡वो꣢ दुदुह्रिरे स꣣त्या꣢मा꣣शि꣡रं꣢ पर꣣मे꣡ व्यो꣢मनि । च꣣त्वा꣢र्य꣣न्या꣡ भुव꣢꣯नानि नि꣣र्णि꣢जे꣣ चा꣡रू꣢णि चक्रे꣣ य꣢दृ꣣तै꣡रव꣢꣯र्धत ॥५६०॥
स्वर सहित पद पाठत्रिः꣢ । अ꣣स्मै । सप्त꣢ । धे꣣न꣡वः꣢ । दु꣣दुह्रिरे । सत्या꣢म् । आ꣣शि꣡र꣢म् । आ꣣ । शि꣡र꣢꣯म् । प꣣रमे꣢ । व्यो꣢मन् । वि । ओ꣣मनि । चत्वा꣡रि꣢ । अ꣣न्या꣢ । अ꣣न् । या꣢ । भु꣡व꣢꣯नानि । नि꣣र्णि꣡जे꣢ । निः꣣ । नि꣡जे꣢꣯ । चा꣡रू꣢꣯णि । च꣣क्रे । य꣢त् । ऋ꣣तैः꣢ । अ꣡व꣢꣯र्धत ॥५६०॥
स्वर रहित मन्त्र
त्रिरस्मै सप्त धेनवो दुदुह्रिरे सत्यामाशिरं परमे व्योमनि । चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत ॥५६०॥
स्वर रहित पद पाठ
त्रिः । अस्मै । सप्त । धेनवः । दुदुह्रिरे । सत्याम् । आशिरम् । आ । शिरम् । परमे । व्योमन् । वि । ओमनि । चत्वारि । अन्या । अन् । या । भुवनानि । निर्णिजे । निः । निजे । चारूणि । चक्रे । यत् । ऋतैः । अवर्धत ॥५६०॥
सामवेद - मन्त्र संख्या : 560
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( यद् ) = जब ( ऋतैः ) = सत्य ज्ञानों से आत्मा स्वयं ( अवर्धत ) = समृद्ध हो जाता है तब ( अस्मै ) = इस के लिये ( सप्त ) = सात ( धेनवः ) = रसपान कराने वाली गौवों के समान ये सात इन्द्रियां जो मस्तक के सात छिद्रों में विराजमान हैं ( परमे ) = सब से उत्कृष्ट ( व्योमनि ) = अपने रक्षास्थान मूर्वा , या ब्रह्माण्ड कपाल में विराजमान होकर ( सत्याम् ) = सत्यस्वरूप, यथार्थ ( आशिरं ) = ज्ञानधारा को ( त्रिः ) = ज्ञाता, ज्ञेय और ज्ञान इन तीनों प्रकारों से ( हुदुहिरे ) = दोहन करता है। और (अन्या ) = अन्य ( चत्वारि भुवनानि ) = चारों देह के भागों या अवस्थाओं को ( निर्णिजे ) = परिशोधन करने के लिये वह ( चारूणि ) = उत्तम कान्ति और बल से युक्त कर देता है ।
टिप्पणी -
५६० – 'दुदुह्रे ' 'पूर्व्ये' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - वेणुर्वैश्वामित्रः।
देवता - पवमानः।
छन्दः - जगती।
स्वरः - निषादः।
इस भाष्य को एडिट करें