Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 579
ऋषिः - ऊर्ध्वसद्मा आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - ककुप्
स्वरः - ऋषभः
काण्ड नाम - पावमानं काण्डम्
0
अ꣣भि꣢ द्यु꣣म्नं꣢ बृ꣣ह꣢꣫द्यश꣣ इ꣡ष꣢स्पते दिदी꣣हि꣡ दे꣢व देव꣣यु꣢म् । वि꣡ कोशं꣢꣯ मध्य꣣मं꣡ यु꣢व ॥५७९॥
स्वर सहित पद पाठअ꣣भि꣢ । द्यु꣣म्न꣢म् । बृ꣣ह꣢त् । य꣡शः꣢꣯ । इ꣡षः꣢꣯ । प꣣ते । दिदीहि꣢ । दे꣣व । देवयु꣢म् । वि । को꣡श꣢꣯म् । म꣣ध्यम꣢म् । यु꣣व ॥५७९॥
स्वर रहित मन्त्र
अभि द्युम्नं बृहद्यश इषस्पते दिदीहि देव देवयुम् । वि कोशं मध्यमं युव ॥५७९॥
स्वर रहित पद पाठ
अभि । द्युम्नम् । बृहत् । यशः । इषः । पते । दिदीहि । देव । देवयुम् । वि । कोशम् । मध्यमम् । युव ॥५७९॥
सामवेद - मन्त्र संख्या : 579
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 11;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( इषस्पते ) = अन्न एवं ज्ञान और मानस प्रेरणा के स्वामिन् ! हे देव ! ( देवयुं ) = विद्वानों और समस्त दिव्य लोकों को अपने वश करनेहारे, आपके प्रति हम प्रार्थना करते हैं कि ( बृहद् यशः ) = बहुत अधिक यश, अन्न, ज्ञान, सामर्थ्य ( द्युम्नं ) = और धन बल को ( अभि दीदिहि ) = साक्षात् प्रकाशित करो, और ( मध्यमं ) = बीच के ( कोशं ) = आवरण करने वाले मनोमय, विज्ञानमय कोश को ( वियुव ) = काट दो अर्थात् उन कोशों को काट कर आप आनन्दमय कोश को प्रवेश कराओ ।
टिप्पणी -
५७९ —‘देवयुः' इति ऋ०।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - ऊर्ध्वसद्मा आङ्गिरसः।
देवता - पवमानः ।
छन्दः - ककुप्।
स्वरः - ऋषभः।
इस भाष्य को एडिट करें