Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 583
ऋषिः - शक्तिर्वासिष्ठः देवता - पवमानः सोमः छन्दः - ककुप् स्वरः - ऋषभः काण्ड नाम - पावमानं काण्डम्
0

त्वं꣢ ह्या३꣱ङ्ग꣡ दै꣢व्यं꣣ प꣡व꣢मान꣣ ज꣡नि꣢मानि द्यु꣣म꣡त्त꣢मः । अ꣣मृतत्वा꣡य꣢ घो꣣ष꣡य꣢न् ॥५८३॥

स्वर सहित पद पाठ

त्व꣢म् । हि । अ꣣ङ्ग꣢ । दै꣣व्यम् । प꣡व꣢꣯मान । ज꣡नि꣢꣯मानि । द्यु꣣म꣡त्त꣢मः । अ꣣मृतत्वा꣡य꣢ । अ꣣ । मृतत्वा꣡य꣢ । घो꣣ष꣡य꣢न् ॥५८३॥


स्वर रहित मन्त्र

त्वं ह्या३ङ्ग दैव्यं पवमान जनिमानि द्युमत्तमः । अमृतत्वाय घोषयन् ॥५८३॥


स्वर रहित पद पाठ

त्वम् । हि । अङ्ग । दैव्यम् । पवमान । जनिमानि । द्युमत्तमः । अमृतत्वाय । अ । मृतत्वाय । घोषयन् ॥५८३॥

सामवेद - मन्त्र संख्या : 583
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 11;
Acknowledgment

भावार्थ -

भा० = ( अंग पवमान ) = हे सर्वव्यापक जंगदीश्वर ! ( द्युमत्तमः ) = सबसे अधिक कान्तिमान् ( त्वं हि ) = तू ही ( दैव्यं ) = दिव्=अन्तरिक्ष द्युलोक था देव, पञ्चभूतों और दिव्य गुणयुक्त  समस्त पृथिवी आदि लोकों की ( जनिमानि ) = उत्पत्तियाँ और प्रकट होने वाले अद्भुत २ विकासों के मूल कारणों का ( अमृतत्वाय ) = नित्य, निरन्तर विद्यमान अमृतस्वरूप मोक्ष को प्राप्त करने के लिये ( घोषयन् ) = उपदेश करता है ।

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - शक्तिर्वासिष्ठः।

देवता - पवमानः ।

छन्दः - ककुप्।

स्वरः - ऋषभः। 

इस भाष्य को एडिट करें
Top