Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 585
ऋषिः - ऋजिश्वा भारद्वाजः देवता - पवमानः सोमः छन्दः - ककुप् स्वरः - मध्यमः काण्ड नाम - पावमानं काण्डम्
0

य꣢ उ꣣स्रि꣢या꣣ अ꣢पि꣣ या꣢ अ꣣न्त꣡रश्म꣢꣯नि꣣ नि꣡र्गा अकृ꣢꣯न्त꣣दो꣡ज꣢सा । अ꣣भि꣢ व्र꣣जं꣡ त꣢त्निषे꣣ ग꣢व्य꣣म꣡श्व्यं꣢ व꣣र्मी꣡व꣢ धृष्ण꣣वा꣡ रु꣢ज । ओ꣡३म् व꣣र्मी꣡व꣢ धृष्ण꣣वा꣡ रु꣢ज ॥५८५॥

स्वर सहित पद पाठ

यः꣢ । उ꣣स्रि꣡याः꣢ । उ꣣ । स्रि꣡याः꣢꣯ । अ꣡पि꣢꣯ । याः । अ꣣न्तः꣢ । अ꣡श्म꣢꣯नि । निः । गाः । अ꣡कृ꣢꣯न्तत् । ओ꣡ज꣢꣯सा । अ꣢भि꣣ । व्र꣣ज꣢म् । त꣣त्निषे । ग꣡व्य꣢꣯म् । अ꣡श्व्य꣢꣯म् । व꣣र्मी꣢ । इ꣣व । धृष्णो । आ꣢ । रु꣣ज । ओ꣢३म् । व꣣र्मी꣡व꣢धृष्ण꣣वा꣡रु꣢ज ॥५८५॥


स्वर रहित मन्त्र

य उस्रिया अपि या अन्तरश्मनि निर्गा अकृन्तदोजसा । अभि व्रजं तत्निषे गव्यमश्व्यं वर्मीव धृष्णवा रुज । ओ३म् वर्मीव धृष्णवा रुज ॥५८५॥


स्वर रहित पद पाठ

यः । उस्रियाः । उ । स्रियाः । अपि । याः । अन्तः । अश्मनि । निः । गाः । अकृन्तत् । ओजसा । अभि । व्रजम् । तत्निषे । गव्यम् । अश्व्यम् । वर्मी । इव । धृष्णो । आ । रुज । ओ३म् । वर्मीवधृष्णवारुज ॥५८५॥

सामवेद - मन्त्र संख्या : 585
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 11;
Acknowledgment

भावार्थ -

भा० = ( यः ) = जो सोम ( उस्रिया: ) = ऊर्ध्व गति करने वाली ( अप्या:) = कर्म और ज्ञान की बनी हुई ( गाः ) = गतिशील इन्द्रियों को ( ओजसा ) = अपने बल से ( अन्तः अश्मनि ) = अश्मा=व्यापक या प्रस्तर के समान किसी से न हारने वाले परिपक्व  'अश्माखण' नामक मुख्य प्राण के भीतर ( निर्  अकृन्तत् ) = बनाता है, निर्माण करता है और जो ( गव्यं ) = ज्ञानसम्बन्धी और ( अश्व्यं ) = कर्म या मनः सम्बन्धी ( व्रजं ) = इन्द्रियगण को ( अभि तत्निषे ) = अपने चारों ओर विस्तारित करता है, हे ( धृष्णो ! ) = सबको विजय करने हारे परमात्मन् ! तू हमारे ( वर्मी इव ) = कवचधारी सुरक्षित योद्धा के समान ( आ रुज ) = सब विघ्न बाधाओं को दूर कर। 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - ऋजिश्वा भारद्वाजः।

देवता - पवमानः।

छन्दः - प्रगाथ:। 

स्वरः - मध्यमः। 

इस भाष्य को एडिट करें
Top