Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 59
ऋषिः - कण्वो घौरः देवता - अग्निः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - आग्नेयं काण्डम्
0

प्र꣡ वो꣢ य꣣ह्वं꣡ पु꣢रू꣣णां꣢ वि꣣शां꣡ दे꣢वय꣣ती꣡ना꣢म् । अ꣣ग्नि꣢ꣳ सू꣣क्ते꣢भि꣣र्व꣡चो꣢भिर्वृणीमहे꣣ य꣢꣫ꣳसमिद꣣न्य꣢ इ꣣न्ध꣡ते꣢ ॥५९॥

स्वर सहित पद पाठ

प्र꣢ । वः꣣ । यह्व꣢म् । पु꣣रूणा꣢म् । वि꣣शा꣢म् । दे꣣वयती꣡ना꣢म् । अ꣣ग्नि꣢म् । सू꣣क्ते꣢भिः꣣ । सु꣣ । उक्थे꣡भिः꣢ । व꣡चो꣢꣯भिः । वृ꣣णीमहे । य꣢म् । सम् । इत् । अ꣣न्ये꣢ । अ꣣न् । ये꣢ । इ꣣न्ध꣡ते꣢ ॥५९॥


स्वर रहित मन्त्र

प्र वो यह्वं पुरूणां विशां देवयतीनाम् । अग्निꣳ सूक्तेभिर्वचोभिर्वृणीमहे यꣳसमिदन्य इन्धते ॥५९॥


स्वर रहित पद पाठ

प्र । वः । यह्वम् । पुरूणाम् । विशाम् । देवयतीनाम् । अग्निम् । सूक्तेभिः । सु । उक्थेभिः । वचोभिः । वृणीमहे । यम् । सम् । इत् । अन्ये । अन् । ये । इन्धते ॥५९॥

सामवेद - मन्त्र संख्या : 59
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 6;
Acknowledgment

भावार्थ -

भा० – ( यं ) = जिस अग्नि, राजा या ईश्वर को ( अन्य इत् ) = अन्य पुरुष भी ( सम्-इन्धते ) = प्रज्वलित प्रदीप्त करते, हृदय में जुगाते हैं, उस ( देवयतीनाम् ) = दिव्यगुणों से सम्पन्न होना चाहने वाली ( पुरूणाम् १   ) = पालन पोषण करने में समर्थ, बलवान्, शरीर में इन्द्रियों के समान ( विशां ) = प्रजाओं के ( यह्नम्२   ) = व्यवस्थापक, महान् , अधिष्ठातारूप अग्नि को ( सूक्तेभिः ) = वेद के सूक्तों  द्वारा ( प्रवृणीमहे ) = खूब अच्छी प्रकार वरण करते हैं । यहां आत्मा और राजा का भी वर्णन है । 

ऋषि | देवता | छन्द | स्वर -

ऋषिः -  कण्व घौरः।
छन्दः - बृहती।
 

इस भाष्य को एडिट करें
Top