Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 608
ऋषिः - वामदेवो गौतमः देवता - रात्रिः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - आरण्यं काण्डम्
0

आ꣡ प्रागा꣢꣯द्भ꣣द्रा꣡ यु꣢व꣣ति꣡रह्नः꣢꣯ के꣣तू꣡न्त्समी꣢꣯र्त्सति । अ꣡भू꣢द्भ꣣द्रा꣡ नि꣣वे꣡श꣢नी꣣ वि꣡श्व꣢स्य꣣ ज꣡ग꣢तो꣣ रा꣡त्री꣢ ॥६०८

स्वर सहित पद पाठ

आ꣢ । प्र । आ । अ꣣गात् । भद्रा꣢ । यु꣣वतिः । अ꣡ह्नः꣢꣯ । अ । ह्नः꣣ । केतू꣢न् । सम् । ई꣣र्त्सति । अ꣡भू꣢꣯त् । भ꣣द्रा꣢ । नि꣣वे꣡श꣢नी । नि꣣ । वे꣡श꣢꣯नी । वि꣡श्व꣢꣯स्य । ज꣡ग꣢꣯तः । रा꣡त्री꣢꣯ ॥६०८॥


स्वर रहित मन्त्र

आ प्रागाद्भद्रा युवतिरह्नः केतून्त्समीर्त्सति । अभूद्भद्रा निवेशनी विश्वस्य जगतो रात्री ॥६०८


स्वर रहित पद पाठ

आ । प्र । आ । अगात् । भद्रा । युवतिः । अह्नः । अ । ह्नः । केतून् । सम् । ईर्त्सति । अभूत् । भद्रा । निवेशनी । नि । वेशनी । विश्वस्य । जगतः । रात्री ॥६०८॥

सामवेद - मन्त्र संख्या : 608
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 3; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 3;
Acknowledgment

भावार्थ -

भा० = ( रात्री ) = सुख के देनेहारी रात्रि के समान ब्रह्मविद्या ( विश्वस्य ) = समस्त ( जगतः ) = जंगम संसार का ( निवेशनी ) = आश्रयस्थान और ( भद्रा ) = कल्याणकारिणी है । वह ( अह्न: ) = कभी नाश न होने वाले, अमर, सूर्य, आत्मा या अमर परमेश्वर की ( युवतिः ) = उदयकालीन सूर्य के साथ संगत उषा और तेजस्वी पुरुष के संग स्त्री के समान ही सदा सत्संगति करानेवाली, ( भद्रा ) = साधकों को सुख देनेहारी ( आ ) = सब ओर ( प्रागात् ) = प्रकट होती है और ( केतून ) = किरणों के समान ज्ञानों को ( सम् इर्त्सति ) = प्राप्त कराती है ।
 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - वामदेव:।

देवता - रात्रिः।

छन्दः - अनुष्टुप्।

स्वरः - गान्धारः। 

इस भाष्य को एडिट करें
Top