Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 612
ऋषिः - हिरण्यस्तूप आङ्गिरसः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - आरण्यं काण्डम्
0

इ꣡न्द्र꣢स्य꣣ नु꣢ वी꣣꣬र्या꣢꣯णि꣣ प्र꣡वो꣢चं꣣ या꣡नि꣢ च꣣का꣡र꣢ प्रथ꣣मा꣡नि꣢ व꣣ज्री꣢ । अ꣢ह꣣न्न꣢हि꣣म꣢न्व꣣प꣡स्त꣢तर्द꣣ प्र꣢ व꣣क्ष꣡णा꣢ अभिन꣣त्प꣡र्व꣢तानाम् ॥६१२॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯स्य । नु । वी꣣र्या꣢꣯णि । प्र । वो꣣चम् । या꣡नि꣢꣯ । च꣣का꣡र꣢ । प्र꣣थमा꣡नि꣢ । व꣣ज्री꣢ । अ꣡ह꣢꣯न् । अ꣡हि꣢꣯म् । अ꣡नु꣢꣯ । अ꣣पः꣢ । त꣣तर्द । प्र꣢ । व꣣क्ष꣡णाः꣢ । अ꣣भिनत् । प꣡र्व꣢꣯तानाम् ॥६१२॥


स्वर रहित मन्त्र

इन्द्रस्य नु वीर्याणि प्रवोचं यानि चकार प्रथमानि वज्री । अहन्नहिमन्वपस्ततर्द प्र वक्षणा अभिनत्पर्वतानाम् ॥६१२॥


स्वर रहित पद पाठ

इन्द्रस्य । नु । वीर्याणि । प्र । वोचम् । यानि । चकार । प्रथमानि । वज्री । अहन् । अहिम् । अनु । अपः । ततर्द । प्र । वक्षणाः । अभिनत् । पर्वतानाम् ॥६१२॥

सामवेद - मन्त्र संख्या : 612
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 3; मन्त्र » 11
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 3;
Acknowledgment

भावार्थ -

 भा०  = ( इन्द्रस्य ) = विद्युत् या सूर्य के समान बलवान्, शक्तिमान् परमेश्वर के ( वीर्याणि ) = नाना पराक्रम के उन कार्यों को मैं ( प्रवोचं नु ) = कहता हूं ( यानि ) = जिन ( प्रथमानि ) = अतिश्रेष्ठ महत्वपूर्ण कार्यों को ( वज्री ) = अणु से अणु तक को पृथक् करने हारा परमेश्वर ( चकार ) = किया करता है । वह ( अहिम् ) = कभी नष्ट न होनेवाले, स्वभावतः विद्यमान अन्धकार को ( अहन् ) = विनाश करता है, स्वयं ( अनु ) = बिजुली जिस प्रकार मेघों से जलो और पर्वतों से झरनों को पैदा कर देती है उसी प्रकार वह भी अज्ञानरूप 'अहि' का नाश करके ( अपः ) = प्रज्ञानों को ( ततर्द ) = प्रवाहित करता है । और ( पर्वतानां ) = बड़े २ पर्वतों के ( वक्षणा: ) = नदियों के समान विद्वानों के हृदय ग्रन्थियों या अंगों से बने देहादि बन्धनों को ( प्र-अभिनत् ) = काट देता है ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - हिरण्यस्तूप:।

देवता - इन्द्रः।

छन्दः - त्रिष्टुप्।

स्वरः - धैवतः। 

इस भाष्य को एडिट करें
Top