Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 618
ऋषिः - वामदेवो गौतमः देवता - पुरुषः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - आरण्यं काण्डम्
0

त्रि꣣पा꣢दू꣣र्ध्व꣢꣫ उदै꣣त्पु꣡रु꣢षः꣣ पादो꣢ऽस्ये꣣हा꣡भ꣢व꣣त्पु꣡नः꣢ । त꣢था꣣ वि꣢ष्व꣣꣬ङ् व्य꣢꣯क्रामदशनानश꣣ने꣢ अ꣣भि꣢ ॥६१८॥

स्वर सहित पद पाठ

त्रि꣣पा꣢त् । त्रि꣣ । पा꣢त् । ऊ꣣र्ध्वः꣢ । उत् । ऐ꣣त् । पु꣡रु꣢꣯षः । पा꣡दः꣢꣯ । अ꣣स्य । इह꣢ । अ꣣भवत् । पु꣢न꣣रि꣡ति꣢ । त꣡था꣢꣯ । वि꣡ष्व꣢꣯ङ् । वि । स्व꣣ङ् । वि꣢ । अ꣣क्रामत् । अशनानशने꣢ । अ꣣शन । आनशने꣡इति꣢ । अ꣣भि꣢ ॥६१८॥


स्वर रहित मन्त्र

त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः । तथा विष्वङ् व्यक्रामदशनानशने अभि ॥६१८॥


स्वर रहित पद पाठ

त्रिपात् । त्रि । पात् । ऊर्ध्वः । उत् । ऐत् । पुरुषः । पादः । अस्य । इह । अभवत् । पुनरिति । तथा । विष्वङ् । वि । स्वङ् । वि । अक्रामत् । अशनानशने । अशन । आनशनेइति । अभि ॥६१८॥

सामवेद - मन्त्र संख्या : 618
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment

भावार्थ -

 भा  = ( पुरुषः ) = इस महान् ब्रह्माण्डरूप पुर में शयन करने हारा सर्वव्यापक, परमात्मा ( त्रिपात् ) = सत्, चित्, आनन्दस्वरूप ( उद् ऐन् ) = सबसे उत्कृष्ट होकर, सब पर वश किये हुए अधिष्ठाता के समान होकर वर्त्तमान है। ( अस्य ) = इसका ( पादः ) = ज्ञान और क्रियारूप शासन ही ( इह ) = इस ब्रह्माण्ड पर ( पुनः ) = वार वार ( अभवत् ) = सत्तारूप में प्रकट होता और विलीन होता है । ( तथा ) = और वही ( विश्वङ् ) = सर्वत्र ( अशनानशने अभि ) = भोजन करने हारे प्राणियों और न भोजन करने हारे स्थावर, जड़ पदार्थों में भी ( वि अक्रामत् ) = व्यापक है ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - नारायण:।

देवता - पुरुषः।

छन्दः - अनुष्टुप्।

स्वरः - गान्धारः। 

इस भाष्य को एडिट करें
Top