Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 62
ऋषिः - विश्वामित्रो गाथिनः
देवता - अग्निः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - आग्नेयं काण्डम्
1
स꣡खा꣢यस्त्वा ववृमहे दे꣣वं꣡ मर्ता꣢꣯स ऊ꣣त꣡ये꣢ । अ꣣पां꣡ नपा꣢꣯तꣳ सु꣣भ꣡ग꣢ꣳ सु꣣द꣡ꣳस꣢सꣳ सु꣣प्र꣡तू꣢र्तिमने꣣ह꣡स꣢म् ॥६२॥
स्वर सहित पद पाठस꣡खा꣢꣯यः । स꣢ । खा꣣यः । त्वा । ववृमहे । देवम्꣢ । म꣡र्ता꣢꣯सः । ऊ꣣त꣡ये꣢ । अ꣣पा꣢म् । न꣣पा꣢꣯तम् । सु꣣भ꣡ग꣢म् । सु꣣ । भ꣡ग꣢꣯म् । सु꣣दँ꣡ऽस꣢सम् । सु꣣ । दँ꣡स꣢꣯सम् । सु꣣प्र꣡तू꣢र्तिम् । सु꣣ । प्र꣡तू꣢꣯र्त्तिम् । अ꣣नेह꣡स꣢म् । अ꣣न् । एह꣡स꣢म् ॥६२॥
स्वर रहित मन्त्र
सखायस्त्वा ववृमहे देवं मर्तास ऊतये । अपां नपातꣳ सुभगꣳ सुदꣳससꣳ सुप्रतूर्तिमनेहसम् ॥६२॥
स्वर रहित पद पाठ
सखायः । स । खायः । त्वा । ववृमहे । देवम् । मर्तासः । ऊतये । अपाम् । नपातम् । सुभगम् । सु । भगम् । सुदँऽससम् । सु । दँससम् । सुप्रतूर्तिम् । सु । प्रतूर्त्तिम् । अनेहसम् । अन् । एहसम् ॥६२॥
सामवेद - मन्त्र संख्या : 62
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 6;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = हे अग्ने ! परमात्मन् ! ( सखायः ) = हम सब समान ख्याति वाले ( मर्त्तासः ) = मरणधर्मा पुरुष या इन्द्रियगण ( ऊतये ) = अपनी रक्षा के लिये ( अपां नपातम्१ ) = अप: अर्थात् कर्मों और ज्ञानों के नपात् अर्थात् अपत्य , उत्पन्न हुए महाप्राण रूप, या हम प्रजाओं को विनष्ट न होने देने वाले ( सुभगं ) = सुख से सेवन योग्य, उत्तम ऐश्वर्यवान् ( सुदंससं२ ) = शुभ कर्म करने वाले ( सुप्रतूर्त्तिं ३ ) = पापियों और पापों के विनाशक, ( अनेहसम् ४ ) = क्रोध और उपद्रवों से रहित ( त्वा देवं ) = तुझ देव को ( ववृमहे ) = वरण करते हैं ।
इन्द्रियगण जिस प्रकार आत्मा को वरते हैं उसी प्रकार मनुष्य अपनी रक्षा के लिये इन गुणों से सम्पन्न को ही राजा मुख्यपति नियुक्त और उसी प्रकार ईश्वर को भी वरण करे ।
टिप्पणी -
१. अपां नपात् । अपांपौत्रत्वं, यथा अद्भय: ओषधयः । ततो रसजोग्निविद्युत् । अथवा आपोमयः प्राणः इति मुख्यप्राणस्याद्भ्यो जन्यत्वात्तदपत्यत्वम् ।
२. दंस: कर्मनाम ( ति० २ । १ )
३. तूर्वतिर्हिसार्थः भ्वादिः ।
४. अनेहसं उपद्रवरहितं सा० । अक्रोधम् । मा० वि० | एहः क्रोधनाम | मि० २ । १३ ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - विश्वामित्र: ।
छन्दः - बृहती।
इस भाष्य को एडिट करें