Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 625
ऋषिः - वामदेवो गौतमः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - आरण्यं काण्डम्
0
स꣢ह꣣स्त꣡न्न꣢ इन्द्र꣣ द꣣द्ध्यो꣢ज꣡ ई꣢शे꣣꣬ ह्यस्य म꣢ह꣣तो꣡ वि꣢रप्शिन् । क्र꣢तुं꣣ न꣡ नृ꣣म्ण꣡ꣳ स्थवि꣢꣯रं च꣣ वा꣡जं꣢ वृ꣣त्रे꣢षु꣣ श꣡त्रू꣢न्त्सु꣣ह꣡ना꣢ कृधी नः ॥६२५
स्वर सहित पद पाठस꣡हः꣢꣯ । तत् । नः꣣ । इन्द्र । दद्धि । ओ꣡जः꣢꣯ । ई꣡शे꣢꣯ । हि । अ꣣स्य । महतः꣢ । वि꣣रप्शिन् । वि । रप्शिन् । क्र꣡तु꣢꣯म् । न । नृ꣣म्ण꣢म् । स्थ꣡वि꣢꣯रम् । स्थ । वि꣣रम् । च । वा꣡ज꣢꣯म् । वृ꣣त्रे꣡षु꣢ । श꣡त्रू꣢꣯न् । सु꣣ह꣡ना꣢ । सु꣣ । ह꣡ना꣢꣯ । कृ꣣धि । नः ॥६२५॥
स्वर रहित मन्त्र
सहस्तन्न इन्द्र दद्ध्योज ईशे ह्यस्य महतो विरप्शिन् । क्रतुं न नृम्णꣳ स्थविरं च वाजं वृत्रेषु शत्रून्त्सुहना कृधी नः ॥६२५
स्वर रहित पद पाठ
सहः । तत् । नः । इन्द्र । दद्धि । ओजः । ईशे । हि । अस्य । महतः । विरप्शिन् । वि । रप्शिन् । क्रतुम् । न । नृम्णम् । स्थविरम् । स्थ । विरम् । च । वाजम् । वृत्रेषु । शत्रून् । सुहना । सु । हना । कृधि । नः ॥६२५॥
सामवेद - मन्त्र संख्या : 625
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 11
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 11
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( इन्द्र ) = परमात्मन् ! हे ( विरप्शिन ) = हे सत्यज्ञानमय ! ( नः ) = हमे ( तत् ) = वह ( सहः ) = बाधक, दोषों को दबाने वाला सहन बल और ( ओजः ) = तेज, पराक्रम ( दद्धि ) = प्रदान करो जिससे आप ( अस्य महतः ) = इस महान् संसार पर ( ईशे ) = प्रभुता करते हो । हे ( इन्द्र ) = ऐश्वर्यवन् ! स्वामिन् ! ( नः ) = हमारे आप ( क्रतुं न ) = कर्म के समान ही ( नृमणं ) = उपभाग योग्य धन धान्य और ( स्थविरम् ) = स्थिर ( वाजं ) = बल, अन्न और ऐश्वर्य ( कृधि ) = करो और ( नः ) = हमारे ( स-हना ) = हथियारों वाले हिंसक ( शत्रून् ) = शत्रुओं को ( वृत्रेषु ) = नाना विघ्नों में ( कृधि ) = डाल ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - वामदेव:।
देवता - इन्द्रः।
स्वरः - धैवतः।
इस भाष्य को एडिट करें