Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 628
ऋषिः - विभ्राट् सौर्यः
देवता - सूर्यः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम - आरण्यं काण्डम्
0
वि꣣भ्रा꣢ड्बृ꣣ह꣡त्पि꣢बतु सो꣣म्यं꣢꣫ मध्वायु꣣र्द꣡ध꣢द्य꣣ज्ञ꣡प꣢ता꣣व꣡वि꣢ह्रुतम् । वा꣡त꣢꣯जूतो꣣ यो꣡ अ꣢भि꣣र꣡क्ष꣢ति꣣ त्म꣡ना꣢ प्र꣣जाः꣡ पि꣢पर्ति ब꣣हुधा꣡ वि रा꣢꣯जति ॥६२८॥
स्वर सहित पद पाठवि꣣भ्रा꣢ट् । वि꣣ । भ्रा꣢ट् । बृ꣣ह꣢त् । पि꣣बतु । सोम्य꣢म् । म꣡धु꣢꣯ । आ꣡युः꣢꣯ । द꣡ध꣢꣯त् । य꣣ज्ञ꣡प꣢तौ । य꣣ज्ञ꣢ । प꣣तौ । अ꣡वि꣢꣯ह्रुतम् । अ꣡वि꣢꣯ । ह्रु꣣तम् । वा꣡त꣢꣯जूतः । वा꣡त꣢꣯ । जू꣣तः । यः꣢ । अ꣣भिर꣡क्ष꣢ति । अ꣣भि । र꣡क्ष꣢꣯ति । त्म꣡ना꣢꣯ । प्र꣣जाः꣢ । प्र । जाः꣢ । पि꣣पर्त्ति । बहुधा꣢ । वि । रा꣣जति ॥६२८॥
स्वर रहित मन्त्र
विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् । वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा वि राजति ॥६२८॥
स्वर रहित पद पाठ
विभ्राट् । वि । भ्राट् । बृहत् । पिबतु । सोम्यम् । मधु । आयुः । दधत् । यज्ञपतौ । यज्ञ । पतौ । अविह्रुतम् । अवि । ह्रुतम् । वातजूतः । वात । जूतः । यः । अभिरक्षति । अभि । रक्षति । त्मना । प्रजाः । प्र । जाः । पिपर्त्ति । बहुधा । वि । राजति ॥६२८॥
सामवेद - मन्त्र संख्या : 628
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 5; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 5; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 5;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( विभ्राट् ) = विशेषरूप से देदीप्यमान सूर्य के समान स्वतःप्रकाश, परमात्मा ( बृहत् ) = बड़ा भारी ( सांम्यं ) = उत्पादक और प्रेरक गुणों से युक्त ( मधु ) = जीवनरस को ( पिवतु ) = पान अर्थात् अपने भीतर धारण करे । और ( यज्ञपतौ ) = यज्ञ जीवनयज्ञ या अन्य देवपूजा आदि सत्कर्मों के अनुष्ठाता पुरुष को ( अविह्रुतम् ) = सरल, अकुटिल धार्मिक ( आयुः ) = जीवन ( दधन् ) = धारण करता है । ( यः ) = जो परमात्मा ( वातजूतः ) = वात, वायु के समान गतिमान् शक्तियों से युक्त होकर ( त्मना ) = स्वयं ( प्रजाः ) = प्रजाओं को ( अभि रक्षति ) = रक्षा करता है, ( पिपर्ति ) = पालन पोषण करता है और ( बहुधा विराजीत ) = बहुत प्रकारों से सबके ऊपर शासक रूप से विराजमान है ।
टिप्पणी -
६२८ -प्रजाः पुपोष पुरुधा' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - विभ्राट् सूर्यपुत्र:।
देवता - अग्नि: पवमान:।
छन्दः - गायत्री ।
स्वरः - निषादः।
इस भाष्य को एडिट करें