Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 631
ऋषिः - सार्पराज्ञी देवता - सूर्यः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आरण्यं काण्डम्
0

अ꣣न्त꣡श्च꣢रति रोच꣣ना꣢꣫स्य प्रा꣣णा꣡द꣢पान꣣ती꣢ । व्य꣢꣯ख्यन्महि꣣षो꣡ दिव꣢꣯म् ॥६३१॥

स्वर सहित पद पाठ

अ꣣न्त꣡रिति꣢ । च꣣रति । रोचना꣢ । अ꣣स्य꣢ । प्रा꣣णा꣢त् । प्र꣣ । आना꣢त् । अ꣣पानती꣢ । अ꣣प । अनती꣢ । वि । अ꣣ख्यत् । महिषः꣢ । दि꣡व꣢꣯म् ॥६३१॥


स्वर रहित मन्त्र

अन्तश्चरति रोचनास्य प्राणादपानती । व्यख्यन्महिषो दिवम् ॥६३१॥


स्वर रहित पद पाठ

अन्तरिति । चरति । रोचना । अस्य । प्राणात् । प्र । आनात् । अपानती । अप । अनती । वि । अख्यत् । महिषः । दिवम् ॥६३१॥

सामवेद - मन्त्र संख्या : 631
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 5; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 5;
Acknowledgment

भावार्थ -

 भा०  = ( अस्य ) = इस परमेश्वर की ( रोचना ) = सबको रुचिकर, प्रेममयी दीप्ति ( प्राणद् ) = प्राण प्रदान करती हुई ( अपानती ) = प्राण वायु को बाहर करती हुई ( अन्तः ) = देह के भीतर ( चरति ) = गति करती है,कर्मफल- भोग करती है । ( महिषः ) = वह महान् परमात्मा ( दिवम् ) = सूर्य को भी ( वि-अख्यत् ) = प्रकाशित करता है। 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - सार्पराज्ञी।

देवता - सूर्यः।

छन्दः - गायत्री।

स्वरः - षड्जः। 

इस भाष्य को एडिट करें
Top