Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 638
ऋषिः - प्रस्कण्वः काण्वः देवता - सूर्यः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आरण्यं काण्डम्
0

उ꣡द्द्यामे꣢꣯षि꣣ र꣡जः꣢ पृ꣣थ्व꣢हा꣣ मि꣡मा꣢नो अ꣣क्तु꣡भिः꣢ । प꣢श्य꣣ञ्ज꣡न्मा꣢नि सूर्य ॥६३८॥

स्वर सहित पद पाठ

उ꣢त् । द्याम् । ए꣣षि । र꣡जः꣢꣯ । पृ꣣थु꣢ । अ꣡हा꣢꣯ । अ । हा꣣ । मि꣡मा꣢꣯नः । अ꣣क्तु꣡भिः꣢ । प꣡श्य꣢꣯न् । ज꣡न्मा꣢꣯नि । सू꣣र्य ॥६३८॥


स्वर रहित मन्त्र

उद्द्यामेषि रजः पृथ्वहा मिमानो अक्तुभिः । पश्यञ्जन्मानि सूर्य ॥६३८॥


स्वर रहित पद पाठ

उत् । द्याम् । एषि । रजः । पृथु । अहा । अ । हा । मिमानः । अक्तुभिः । पश्यन् । जन्मानि । सूर्य ॥६३८॥

सामवेद - मन्त्र संख्या : 638
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 5; मन्त्र » 12
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 5;
Acknowledgment

भावार्थ -

भा० = हे ( सूर्य ) = सबके प्रेरक, उत्पादक परमेश्वर ! ( अक्तुभिः ) = व्यापनशील, शक्तियों द्वारा ( पृथु :) = विशाल ( रजः ) = समस्त लोकसमूह को ( अह ) = और ( द्याम् उ ) = समस्त सूर्य और द्यौलोक के भी ( जन्मानि ) = जन्म लेने वाले समस्त पदार्थों और प्राणियों को ( पश्यन् ) = देखता ( एषि ) = रहता है ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - प्रस्कण्वः काण्वः।

देवता - सूर्यः।

छन्दः - गायत्री।

स्वरः - षड्जः। 

इस भाष्य को एडिट करें
Top