Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 641
ऋषिः - प्रजापतिः देवता - इन्द्रः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः काण्ड नाम - 0
1

वि꣣दा꣡ म꣢घवन् वि꣣दा꣢ गा꣣तु꣢꣯मनु꣢꣯शꣳसिषो꣣ दि꣡शः꣢ । शि꣡क्षा꣢ शचीनां पते पूर्वी꣣णां꣡ पुरू꣢वसो ॥६४१

स्वर सहित पद पाठ

वि꣣दाः꣢ । म꣣घवन् । विदाः꣢ । गा꣣तु꣢म् । अ꣡नु꣢꣯ । शँ꣣सिषः । दि꣡शः꣢꣯ । शि꣡क्षा꣢꣯ । श꣣चीनाम् । पते । पूर्वीणा꣢म् । पु꣣रूवसो । पुरु । वसो ॥६४१॥


स्वर रहित मन्त्र

विदा मघवन् विदा गातुमनुशꣳसिषो दिशः । शिक्षा शचीनां पते पूर्वीणां पुरूवसो ॥६४१


स्वर रहित पद पाठ

विदाः । मघवन् । विदाः । गातुम् । अनु । शँसिषः । दिशः । शिक्षा । शचीनाम् । पते । पूर्वीणाम् । पुरूवसो । पुरु । वसो ॥६४१॥

सामवेद - मन्त्र संख्या : 641
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 1
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment

भावार्थ -

भा० = हे ( मघवन् ) = परमेश्वर ! ( विदाः ) = आप सब कुछ जानते हैं। अतः ( गातुं ) = मार्ग को ( विदा ) = आप प्राप्त करावें, आप ( दिश: ) = दिशाओं का ( अनुशंसिष: ) = उपदेश करें, हमें लक्ष्य तक पहुंचने की दिशा दर्शावें । हे ( पूर्वीणां ) = पूर्ण ( शचीनां ) = शक्तियों के ( पते ) = स्वामिन् ! हे ( पुरुवसो ) = समस्त प्रजाओं के भीतर बसने और उनको बसाने वाले ! या अति अधिक धन सम्पन्न ! ( शिक्ष ) = हमें शिक्षा करो, नियमों का उपदेश करो। 

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - प्रजापतिः।

देवता - इन्द्रस्त्रैलोक्यात्मा । 

इस भाष्य को एडिट करें
Top