Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 641
ऋषिः - प्रजापतिः
देवता - इन्द्रः
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - 0
1
वि꣣दा꣡ म꣢घवन् वि꣣दा꣢ गा꣣तु꣢꣯मनु꣢꣯शꣳसिषो꣣ दि꣡शः꣢ । शि꣡क्षा꣢ शचीनां पते पूर्वी꣣णां꣡ पुरू꣢वसो ॥६४१
स्वर सहित पद पाठवि꣣दाः꣢ । म꣣घवन् । विदाः꣢ । गा꣣तु꣢म् । अ꣡नु꣢꣯ । शँ꣣सिषः । दि꣡शः꣢꣯ । शि꣡क्षा꣢꣯ । श꣣चीनाम् । पते । पूर्वीणा꣢म् । पु꣣रूवसो । पुरु । वसो ॥६४१॥
स्वर रहित मन्त्र
विदा मघवन् विदा गातुमनुशꣳसिषो दिशः । शिक्षा शचीनां पते पूर्वीणां पुरूवसो ॥६४१
स्वर रहित पद पाठ
विदाः । मघवन् । विदाः । गातुम् । अनु । शँसिषः । दिशः । शिक्षा । शचीनाम् । पते । पूर्वीणाम् । पुरूवसो । पुरु । वसो ॥६४१॥
सामवेद - मन्त्र संख्या : 641
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 1
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 1
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( मघवन् ) = परमेश्वर ! ( विदाः ) = आप सब कुछ जानते हैं। अतः ( गातुं ) = मार्ग को ( विदा ) = आप प्राप्त करावें, आप ( दिश: ) = दिशाओं का ( अनुशंसिष: ) = उपदेश करें, हमें लक्ष्य तक पहुंचने की दिशा दर्शावें । हे ( पूर्वीणां ) = पूर्ण ( शचीनां ) = शक्तियों के ( पते ) = स्वामिन् ! हे ( पुरुवसो ) = समस्त प्रजाओं के भीतर बसने और उनको बसाने वाले ! या अति अधिक धन सम्पन्न ! ( शिक्ष ) = हमें शिक्षा करो, नियमों का उपदेश करो।
टिप्पणी -
* अयमार्चिक: नतु छन्दआर्चिके नाप्युत्तरार्चिके । सर्वत्र एवमेव पूर्वोत्तरयोमध्ये पठितत्वात्परिशिष्टमिति केचित् । तदयुक्तम् । सर्वत्र सामसंहितासु तथोपलब्धेः । यज्ञे च होतुः पृष्ठेऽस्य विनियोगदर्शनाच्च । १. सोपसर्गाया अस्याशक्कर्याः सामगैः खण्डत्रयं कृतम् । तत्र प्रथमे आद्यपादद्वयमुपसर्ग: द्वितीये मध्यमपादद्वयमुपसर्गः तृतीये चान्तिमपाद उपसर्ग: । शेषैः सप्तभिः पादैरष्टाक्षरैः षट्पंचाशदक्षरा शक्करी पूयते । सर्वत्र रेखाङ्किताः पादा उपसर्गाः ज्ञेयाः ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - प्रजापतिः।
देवता - इन्द्रस्त्रैलोक्यात्मा ।
इस भाष्य को एडिट करें