Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 650
ऋषिः - प्रजापतिः देवता - लिङ्गोक्ताः छन्दः - पदपङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - 0
0

ए꣣वा꣢ह्येऽ३ऽ३ऽ३व꣡ । ए꣣वा꣡ ह्य꣢ग्ने । ए꣣वा꣡ही꣢न्द्र । ए꣣वा꣡ हि पू꣢꣯षन् । ए꣣वा꣡ हि दे꣢꣯वाः ॐ ए꣣वा꣡हि दे꣢꣯वाः ॥६५०

स्वर सहित पद पाठ

ए꣣व꣢ । हि । ए꣣व꣢ । ए꣢व । हि । अ꣣ग्ने । एव꣢ । हि । इ꣣न्द्र । एव꣢ । हि । पू꣣षन् । एव꣢ । हि । दे꣣वाः । ॐ ए꣣वा꣡हिदे꣢꣯वाः ॥६५०॥


स्वर रहित मन्त्र

एवाह्येऽ३ऽ३ऽ३व । एवा ह्यग्ने । एवाहीन्द्र । एवा हि पूषन् । एवा हि देवाः ॐ एवाहि देवाः ॥६५०


स्वर रहित पद पाठ

एव । हि । एव । एव । हि । अग्ने । एव । हि । इन्द्र । एव । हि । पूषन् । एव । हि । देवाः । ॐ एवाहिदेवाः ॥६५०॥

सामवेद - मन्त्र संख्या : 650
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 10
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment

भावार्थ -

भा० = हे इन्द्र ! परमेश्वर आप ( एव ) = ऐसे ( हि ) = ही ( एव ) = निश्चय से हो ।  
हे ( अग्ने ) = प्रकाशस्वरूप ! ( एवं हि ) = आप ऐसे प्रकाशस्वरूप ही हो ।
हे ( इन्द्र ) = सर्वैश्वर्यसम्पन्न ! सब के प्रकाशक, स्वयं प्रकाशमान ! ( एव हि ) = निश्चय आप ऐसे ही हो ।

हे ( पूषन् ) = सबके पोषण करने हारे परमात्मन् ! ( एव हि ) = आप ऐसे ही हो ।
हे ( देवा: ) = हे समस्त देवगण ! दिव्यगुणों मे सम्पन्न पदार्थो ! एवं विद्वानो ।! ( एव हि ) = आप सब परमेश्वर के गुणों से ही इस प्रकार के हो ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - प्रजापतिः।

देवता - इन्द्रस्त्रैलोक्यात्मा ।

इस भाष्य को एडिट करें
Top