Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 653
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
2
स꣡ नः꣢ पवस्व꣣ शं꣢꣫ गवे꣣ शं꣡ जना꣢꣯य꣣ श꣡मर्व꣢꣯ते । श꣡ꣳ रा꣢ज꣣न्नो꣡ष꣢धीभ्यः ॥६५३॥
स्वर सहित पद पाठसः꣢ । नः꣣ । पवस्व । श꣢म् । ग꣡वे꣢꣯ । शम् । ज꣡नाय꣢꣯ । शम् । अ꣡र्वते꣢꣯ । शम् । रा꣣जन् । ओ꣡ष꣢꣯धीभ्यः । ओ꣡ष꣢꣯ । धी꣣भ्यः ॥६५३॥
स्वर रहित मन्त्र
स नः पवस्व शं गवे शं जनाय शमर्वते । शꣳ राजन्नोषधीभ्यः ॥६५३॥
स्वर रहित पद पाठ
सः । नः । पवस्व । शम् । गवे । शम् । जनाय । शम् । अर्वते । शम् । राजन् । ओषधीभ्यः । ओष । धीभ्यः ॥६५३॥
सामवेद - मन्त्र संख्या : 653
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० (३) हे ( राजन् ) = देदीप्यमान परमेश्वर ! ( सः ) = वह तु ( नः ) = हमारे ( गवे ) = ज्ञानेन्द्रियगण या पशु सम्पत्ति में ( शं ) = कल्याण, सुख ( पवस्व ) = प्रदान कर । ( जनाय ) = हमारी समस्त प्रजाजन को, ( शं ) = सुख कल्याण हो और ( अर्वते ) = कर्मेन्द्रियों या अश्वादि सेनाङ्गों में ( शं ) = शान्ति सुख हो । और हमारे ( ओषधीभ्यः ) = उष्णता, प्रताप या तेज को धारने हारे लोगों को भी ( शं ) = सुख हो ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - असितः काश्यपो देवलो वा। देवता - सोमः। छन्दः - गायत्री। स्वरः - षड्जः।
इस भाष्य को एडिट करें