Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 655
ऋषिः - कश्यपो मारीचः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
0
हि꣣न्वानो꣢ हे꣣तृ꣡भि꣢र्हि꣣त꣡ आ वाजं꣢꣯ वा꣣꣬ज्य꣢꣯क्रमीत् । सी꣡द꣢न्तो व꣣नु꣡षो꣢ यथा ॥६५५॥
स्वर सहित पद पाठहि꣣न्वानः꣢ । हे꣣तृ꣡भिः꣢ । हि꣣तः꣢ । आ । वा꣡जम्꣢꣯ । वा꣣जी꣢ । अ꣣क्रमीत् । सी꣡द꣢꣯न्तः । व꣣नु꣡षः꣢ । य꣣था ॥६५५॥
स्वर रहित मन्त्र
हिन्वानो हेतृभिर्हित आ वाजं वाज्यक्रमीत् । सीदन्तो वनुषो यथा ॥६५५॥
स्वर रहित पद पाठ
हिन्वानः । हेतृभिः । हितः । आ । वाजम् । वाजी । अक्रमीत् । सीदन्तः । वनुषः । यथा ॥६५५॥
सामवेद - मन्त्र संख्या : 655
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 1; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 1; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = (२) ( यथा ) = जिस प्रकार ( वनुषः ) = हिंसक योद्धा लोग ( सीदन्तः ) = विशेष पैतरों पर रहते हुए आक्रमण करते हैं, या जिस प्रकार ( वाजी ) = बलवान् घोड़ा ( हेतृभिः ) = हण्टरों से ( हिन्वानः ) = ताड़ा गया ( वाजं ) = युद्ध के मैदान में ( अक्रमीत् ) = दौड़ता है उसी प्रकार ( वाजी ) = ज्ञानवान् पुरुष ( हेतृभिः ) = लौकिक कष्टों या हेय, त्याज्य दुःखों से ( हिन्वानः ) = प्रेरित होकर ( हितः ) = सन्मार्ग में आकर ( वाजं ) = ज्ञानपथ पर ( अक्रमीत् ) = कदम रख देता है ।
ऋषि | देवता | छन्द | स्वर - ऋषिः - कश्यपो मारीचः। देवता - सोमः। छन्दः - गायत्री। स्वरः - षड्जः।
इस भाष्य को एडिट करें