Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 670
ऋषिः - विश्वामित्रो गाथिनः
देवता - इन्द्राग्नी
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
0
इ꣡न्द्रा꣢ग्नी जरि꣣तुः꣡ सचा꣢꣯ य꣣ज्ञो꣡ जि꣢गाति꣣ चे꣡त꣢नः । अ꣣या꣡ पा꣢तमि꣣म꣢ꣳ सु꣣त꣢म् ॥६७०॥
स्वर सहित पद पाठइ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । ज꣢रितुः꣣ । स꣡चा꣢꣯ । य꣣ज्ञः꣢ । जि꣢गाति । चे꣡तनः꣢꣯ । अ꣣या꣢ । पा꣣तम् । इम꣢म् । सु꣣त꣢म् ॥६७०॥
स्वर रहित मन्त्र
इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः । अया पातमिमꣳ सुतम् ॥६७०॥
स्वर रहित पद पाठ
इन्द्राग्नी । इन्द्र । अग्नीइति । जरितुः । सचा । यज्ञः । जिगाति । चेतनः । अया । पातम् । इमम् । सुतम् ॥६७०॥
सामवेद - मन्त्र संख्या : 670
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 2; सूक्त » 4; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 2; सूक्त » 4; मन्त्र » 2
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = (२) हे ( इन्द्राग्नी ) = ऐश्वर्य के स्वामिन् इन्द्र ! राजन् ! और अग्ने ! ज्ञान के स्वामिन् ! विद्वन् ! ब्राह्मण ! जो ( चेतनाः ) = चेतनास्वरूप ( यज्ञः ) = आत्मा ( युवां ) = आप दोनों को ( जिगाति ) = प्राप्त है आप उस ( जरितुः ) = सत्य गुणगान करने हारे पुरुष के ( सचा ) = साथ रहकर ( अया ) = इस प्रत्यक्ष शक्ति से ( इमं सुतं ) = इस उत्पन्न संसार का ( पातं ) = पालन करो ।
ऋषि | देवता | छन्द | स्वर - ऋषिः - विश्वामित्रो गाथिनः। देवता - इन्द्राग्नी। छन्दः - गायत्री। स्वरः - षड्जः।
इस भाष्य को एडिट करें