Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 684
ऋषिः - वामदेवो गौतमः
देवता - इन्द्रः
छन्दः - पादनिचृत् (गायत्री)
स्वरः - षड्जः
काण्ड नाम -
0
अ꣣भी꣢꣫ षु णः꣣ स꣡खी꣢नामवि꣣ता꣡ ज꣢रितॄ꣣णा꣢म् । श꣣तं꣡ भ꣢वास्यू꣣त꣡ये꣢ ॥६८४॥
स्वर सहित पद पाठअ꣣भि꣢ । सु । नः꣣ । स꣡खी꣢꣯नाम् । स । खी꣣नाम् । अविता꣢ । ज꣣रितॄणा꣢म् । श꣣त꣢म् । भ꣣वासि । ऊत꣡ये꣢ ॥६८४॥
स्वर रहित मन्त्र
अभी षु णः सखीनामविता जरितॄणाम् । शतं भवास्यूतये ॥६८४॥
स्वर रहित पद पाठ
अभि । सु । नः । सखीनाम् । स । खीनाम् । अविता । जरितॄणाम् । शतम् । भवासि । ऊतये ॥६८४॥
सामवेद - मन्त्र संख्या : 684
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 4; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 4; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( ३ ) हे इन्द ! आप ( नः ) = हमारे ( सखीनां ) = मित्र ( जरितॄणां ) = सद्विद्या का उपदेश करने वाले विद्वानों के ( ऊतये ) = रक्षा के लिये ( शतं ) = सौ वर्षों तक ( अविता ) = रक्षक ( भवासि ) = बने रहें ।
ऋषि | देवता | छन्द | स्वर - ऋषिः - वामदेव:। देवता - सर्वे देवा:। छन्दः - गायत्री। स्वरः - षड्जः।
इस भाष्य को एडिट करें