Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 688
ऋषिः - कलिः प्रागाथः
देवता - इन्द्रः
छन्दः - प्रगाथः(विषमा बृहती समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
5
न꣢꣫ यं दु꣣ध्रा꣡ वर꣢꣯न्ते꣣ न꣢ स्थि꣣रा꣢꣫ मुरो꣣ म꣡दे꣢षु शि꣣प्र꣡मन्ध꣢꣯सः । य꣢ आ꣣दृ꣡त्या꣢ शशमा꣣ना꣡य꣢ सुन्व꣣ते꣡ दाता꣢꣯ जरि꣣त्र꣢ उ꣣꣬क्थ्य꣢꣯म् ॥६८८॥
स्वर सहित पद पाठन । यम् । दु꣣ध्राः꣢ । व꣡र꣢꣯न्ते । न । स्थि꣣राः꣢ । मु꣡रः꣢꣯ । म꣡देषु꣢꣯ । शि꣣प्र꣢म् । अ꣡न्ध꣢꣯सः । यः । आ꣣दृ꣡त्य꣢ । आ꣣ । दृ꣡त्य꣢꣯ । श꣣शमाना꣡य꣢ । सु꣣न्वते꣢ । दा꣡ता꣢꣯ । ज꣣रित्रे꣢ । उ꣣क्थ्य꣢म् ॥६८८॥
स्वर रहित मन्त्र
न यं दुध्रा वरन्ते न स्थिरा मुरो मदेषु शिप्रमन्धसः । य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम् ॥६८८॥
स्वर रहित पद पाठ
न । यम् । दुध्राः । वरन्ते । न । स्थिराः । मुरः । मदेषु । शिप्रम् । अन्धसः । यः । आदृत्य । आ । दृत्य । शशमानाय । सुन्वते । दाता । जरित्रे । उक्थ्यम् ॥६८८॥
सामवेद - मन्त्र संख्या : 688
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 4; सूक्त » 4; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 4; सूक्त » 4; मन्त्र » 2
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( २ ) ( यं ) = जिस ( सुशिप्रं ) = उत्तम ज्ञानवान् पुरुष या आत्मा को ( दुध्रा: ) = बड़ी कठिनता से रोके जाने योग्य, अदम्य, क्रोध, काम आदि के वेग भी ( न वरन्ते ) = वारण नहीं करते, या नहीं घेरते और ( स्थिराः न ) = स्थिर, तामसभाव या आलस्य आदि भी जिसको रोक नहीं सकते। और जिसको ( मुरः ) = मरणशील क्षणिकभाव भी विचलित नहीं कर सकते, वह आत्मा ( अन्धसः ) = सोमरस, जीवनदायक, अज्ञान नाशक ज्योति के ( मदे ) = आनन्द में ( शशमानाय ) = स्तुति उपासना करते हुए ( सुन्वते ) = योग साधना करनेहारे ( जरित्रे ) = अन्यों को सत्विद्या का उपदेश करनेहारे साधु पुरुष को ( उक्थ्यं ) = वेदमय ज्ञान को ( आदृत्य ) = आदरपूर्वक ( दाता ) = प्रदान करता है।
ऋषि | देवता | छन्द | स्वर - ऋषिः - कलिः प्रागाथः। देवता - इन्द्रः। छन्दः - बृहती। स्वरः - मध्यमः।
इस भाष्य को एडिट करें