Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 69
ऋषिः - वामदेवो गौतमः
देवता - अग्निः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - आग्नेयं काण्डम्
0
आ꣢ वो꣣ रा꣡जा꣢नमध्व꣣र꣡स्य꣢ रु꣣द्र꣡ꣳ होता꣢꣯रꣳ सत्य꣣य꣢ज꣣ꣳ रो꣡द꣢स्योः । अ꣣ग्निं꣢ पु꣣रा꣡ त꣢नयि꣣त्नो꣢र꣣चि꣢त्ता꣣द्धि꣡र꣢ण्यरूप꣣म꣡व꣢से कृणुध्वम् ॥६९॥
स्वर सहित पद पाठआ꣢ । वः꣣ । रा꣡जा꣢꣯नम् । अ꣣ध्वर꣡स्य꣢ । रु꣣द्र꣢म् । हो꣡ता꣢꣯रम् । स꣣त्यय꣡ज꣢म् । स꣣त्य । य꣡ज꣢꣯म् । रो꣡द꣢꣯स्योः । अ꣣ग्नि꣢म् । पु꣣रा꣢ । त꣣नयित्नोः꣢ । अ꣣चि꣡त्ता꣢त् । अ꣣ । चि꣡त्ता꣢꣯त् । हि꣡र꣢꣯ण्यरूपम् । हि꣡र꣢꣯ण्य । रू꣣पम् । अ꣡व꣢꣯से । कृ꣣णुध्वम् ॥६९॥
स्वर रहित मन्त्र
आ वो राजानमध्वरस्य रुद्रꣳ होतारꣳ सत्ययजꣳ रोदस्योः । अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम् ॥६९॥
स्वर रहित पद पाठ
आ । वः । राजानम् । अध्वरस्य । रुद्रम् । होतारम् । सत्ययजम् । सत्य । यजम् । रोदस्योः । अग्निम् । पुरा । तनयित्नोः । अचित्तात् । अ । चित्तात् । हिरण्यरूपम् । हिरण्य । रूपम् । अवसे । कृणुध्वम् ॥६९॥
सामवेद - मन्त्र संख्या : 69
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 7;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 7;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = ( अध्वरस्य ) = कभी हिंसा का पात्र न होने वाले, कभी न मरने वाले यज्ञ के ( राजानम् ) = अधिपति ( रुद्रम् १ ) = घोर गर्जना के साथ गमन करते हुए या पापियों के रुलाने वाले, ( रोदस्यो: ) = द्यौ और पृथिवी दोनों लोकों को ( सत्ययजम् ) = सत्य के बल से दान देने वाले अथवा उनमें व्यक्त जगत् रूप से, सत्य यज्ञ करने वाले ( होतारं ) = आकाश से और पृथिवी से अन्न और जल की आहुति देने वाले ( हिरण्यरूपम् ) = मनोहर, सुवर्ण रूप को धारण करनेहारे तेजोमय ( अग्निं ) = सूर्य के समान परमेश्वर को ( अचित्तात् ) = चेतनारहित ( तनयित्नो:२ ) = अशनिविद्युत् से भी ( पुरा ) = पूर्व अर्थात् उससे भी उत्कृष्ट ( अवसे ) = अपने रक्षार्थ ( कृणुध्वम् ) = उत्पन्न कर लो, जानो।
टिप्पणी -
१. रुद्रो रौतीति सतो, रोरूयमाणो द्रवतीति वा । रोदयतेर्वा, यदरदत्तदुद्रस्य रुद्रत्वमिति काठकम् । यदरोदीत्तद्रद्रुस्य रुद्रत्वसिति हारिद्रविकम् इति नि० १० । १। । ५ ।। रुदं रोदनस्वभाव । मा० वि० ।
२ तनयित्नुरशनिः । सा० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - वामदेव: ।
छन्दः - त्रिष्टुभ ।