Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 693
ऋषिः - गौरिवीतिः शाक्त्यः देवता - पवमानः सोमः छन्दः - काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
0

य꣡स्य꣢ ते पी꣣त्वा꣡ वृ꣢ष꣣भो꣡ वृ꣢षा꣣य꣢ते꣣ऽस्य꣢ पी꣣त्वा꣢ स्व꣣र्वि꣡दः꣢ । स꣢ सु꣣प्र꣡के꣢तो अ꣣꣬भ्य꣢꣯क्रमी꣣दि꣢꣫षोऽच्छा꣣ वा꣢जं꣣ नै꣡त꣢शः ॥६९३॥

स्वर सहित पद पाठ

य꣡स्य꣢꣯ । ते꣣ । पीत्वा꣢ । वृ꣣षभः꣢ । वृ꣣षाय꣡ते꣢ । अ꣣स्य꣢ । पी꣣त्वा꣢ । स्व꣣र्वि꣡दः꣢ । स्वः꣣ । वि꣡दः꣢꣯ । सः । सु꣣प्र꣡के꣢तः । सु꣣ । प्र꣡के꣢꣯तः । अ꣣भि꣢ । अ꣣क्रमीत् । इ꣡षः । अ꣡च्छ꣢꣯ । वा꣡ज꣢꣯म् । न । ए꣡त꣢꣯शः ॥६९३॥


स्वर रहित मन्त्र

यस्य ते पीत्वा वृषभो वृषायतेऽस्य पीत्वा स्वर्विदः । स सुप्रकेतो अभ्यक्रमीदिषोऽच्छा वाजं नैतशः ॥६९३॥


स्वर रहित पद पाठ

यस्य । ते । पीत्वा । वृषभः । वृषायते । अस्य । पीत्वा । स्वर्विदः । स्वः । विदः । सः । सुप्रकेतः । सु । प्रकेतः । अभि । अक्रमीत् । इषः । अच्छ । वाजम् । न । एतशः ॥६९३॥

सामवेद - मन्त्र संख्या : 693
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 16; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 5; सूक्त » 2; मन्त्र » 2
Acknowledgment

भावार्थ -
भा० = ( २ ) हे परमात्मन् ! ( ते ) = आपके ( यस्य ) = जिस आनन्दकारक रस को ( पीत्वा ) = पान करके ( वृषभः ) = अपने अन्तरात्मा में सुख का वर्षण कराने हारा आत्मा ( वृषायते ) = गोरूप इन्द्रियों में भोक्ता के समान, उनमें बल का आधान करता और उनका भोग करता है । और ( स्वर्विदः ) = सुख और प्रकाश को प्राप्त करानेहारे ( अस्य ) = इस सोमरस को ( पीत्वा ) = पान करके ही ( सः ) = वह ( सु-प्र-केतः ) = उत्तम ज्ञान करनेहारा आत्मा ( इष ) = सब मन की कामनाओं को ( अभि अक्रमीत् ) = इस प्रकार पार कर लेता है जैसे ( एतशः वाजं न ) = वेगवान् घोड़ा या सवार संग्राम को ।

ऋषि | देवता | छन्द | स्वर - ऋषिः - संहित:। देवता - सोम:। छन्दः - ककुप्। स्वरः - ऋषभ: ।

इस भाष्य को एडिट करें
Top