Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 701
ऋषिः - कविर्भार्गवः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
1

ऋ꣣त꣡स्य꣢ जि꣣ह्वा꣡ प꣢वते꣣ म꣡धु꣢ प्रि꣣यं꣢ व꣣क्ता꣡ पति꣢꣯र्धि꣣यो꣢ अ꣣स्या꣡ अदा꣢꣯भ्यः । द꣡धा꣢ति पु꣣त्रः꣢ पि꣣त्रो꣡र꣢पी꣣च्यां꣢३꣱ ना꣡म꣢ तृ꣣ती꣢य꣣म꣡धि꣢ रोच꣣नं꣢ दि꣣वः꣢ ॥७०१

स्वर सहित पद पाठ

ऋ꣣त꣡स्य꣢ । जि꣣ह्वा꣢ । प꣣वते । म꣡धु꣢꣯ । प्रि꣣य꣢म् । व꣣क्ता꣢ । प꣡तिः꣢꣯ । धि꣣य꣢ । अ꣡स्याः꣢ । अ꣡दा꣢꣯भ्यः । अ । दा꣣भ्यः । द꣡धा꣢꣯ति । पु꣣त्रः꣢ । पु꣣त् । त्रः꣢ । पि꣣त्रोः꣢ । अ꣣पीच्य꣢म् । ना꣡म꣢꣯ । तृ꣣ती꣡य꣢म् । अ꣡धि꣢꣯ । रो꣣चन꣢म् । दि꣣वः꣢ ॥७०१॥


स्वर रहित मन्त्र

ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः । दधाति पुत्रः पित्रोरपीच्यां३ नाम तृतीयमधि रोचनं दिवः ॥७०१


स्वर रहित पद पाठ

ऋतस्य । जिह्वा । पवते । मधु । प्रियम् । वक्ता । पतिः । धिय । अस्याः । अदाभ्यः । अ । दाभ्यः । दधाति । पुत्रः । पुत् । त्रः । पित्रोः । अपीच्यम् । नाम । तृतीयम् । अधि । रोचनम् । दिवः ॥७०१॥

सामवेद - मन्त्र संख्या : 701
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 5; सूक्त » 5; मन्त्र » 2
Acknowledgment

भावार्थ -
भा० = ( २ ) ( ऋतस्य ) = सत्यवादी, योगाभ्यासी की ( जिह्वा ) = वाणी ( प्रियं ) = अति उत्तम, हृदय को तृप्त करने वाले, ( मधु ) = आनन्दजनक रस और ज्ञान को ( पवते ) = बहाती है। ( अस्याः ) = इस ( धियः पतिः ) = सत्य धारणा या बुद्धि का स्वामी और ( वक्ता ) = सत्य वाणी का बोलने हारा ( अदाभ्यः ) = कभी नाश नहीं किया जा सकता, पापियों से मार कर दबाया नहीं जा सकता । तब वह योगी ( पुत्रः ) = अपने मा बाप का सुपुत्र ( पित्रोः ) = मा बाप से भी ( अपीच्यं ) = अज्ञात ( तृतीयं ) = तीसरे ( दिवः अधि रोचनं ) = दिव्य गुण वाले ज्ञानप्रकाश से युक्त , सूर्य के समान सर्वत्र प्रकाश करने वाला, विद्वानों के समाज की शोभा बढ़ाने वाला ( नाम ) = स्वरूप या तेजस्वी पद ( दधाति ) = प्राप्त करता है। एक माता का प्रेम का नाम, एक पिता का व्यावहारिक नाम, तीसरा वह प्रतिष्ठित नाम जिससे दुनिया उसका आदर करती है, जैसे महर्षि, महात्मा, लोकमान्य, देशबन्धु आदि। यहां सत्यवाणी सोम है ।

ऋषि | देवता | छन्द | स्वर - ऋषिः - आन्धीगव: । देवता - सोम:। छन्दः - जगती । स्वरः -  निषाद: ।

इस भाष्य को एडिट करें
Top