Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 706
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
0
य꣢त्र꣣꣬ क्व꣢꣯ च ते꣣ म꣢नो꣣ द꣡क्षं꣢ दधस꣣ उ꣡त्त꣢रम् । त꣢त्र꣣ यो꣡निं꣢ कृणवसे ॥७०६॥
स्वर सहित पद पाठय꣡त्र꣢꣯ । क्व꣢ । च꣣ । ते । म꣡नः꣢꣯ । द꣡क्ष꣢꣯म् । द꣣धसे । उ꣡त्त꣢꣯रम् । त꣡त्र꣢꣯ । यो꣡नि꣢꣯म् । कृ꣣णवसे ॥७०६॥
स्वर रहित मन्त्र
यत्र क्व च ते मनो दक्षं दधस उत्तरम् । तत्र योनिं कृणवसे ॥७०६॥
स्वर रहित पद पाठ
यत्र । क्व । च । ते । मनः । दक्षम् । दधसे । उत्तरम् । तत्र । योनिम् । कृणवसे ॥७०६॥
सामवेद - मन्त्र संख्या : 706
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 21; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 6; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 21; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 6; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = (२) हे ( अग्ने ) = ज्ञानी आत्मन् ! हे परमात्मन् ! तू ( ते ) = अपने ( मन ) = चित्त या मनन करनेहार आत्मा का ( उत्तरं ) = उन्नत ( दक्षं ) = कर्म ( दधसे ) = धारण कर । ( तत्र ) = वहां तू ( योनिं ) = आश्रयस्थान ( कृणवसे ) = बना ।
ऋषि | देवता | छन्द | स्वर - ऋषिः - साकमश्व: । देवता - अग्नि:। छन्दः - गायत्री । स्वरः - षड्ज:।
इस भाष्य को एडिट करें