Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 754
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - अश्विनौ
छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
0
यु꣣वं꣢ चि꣣त्रं꣡ द꣢दथु꣣र्भो꣡ज꣢नं नरा꣣ चो꣡दे꣢थाꣳ सू꣣नृ꣡ता꣢वते । अ꣣र्वा꣢꣫ग्रथ꣣ꣳ स꣡म꣢नसा꣣ नि꣡ य꣢च्छतं꣣ पि꣡ब꣢तꣳ सो꣣म्यं꣡ मधु꣢꣯ ॥७५४॥
स्वर सहित पद पाठयु꣣व꣢म् । चि꣣त्र꣢म् । द꣣दथुः । भो꣡ज꣢꣯नम् । न꣣रा । चो꣡दे꣢꣯थाम् । सू꣣नृ꣡ता꣢वते । सु꣣ । नृ꣡ता꣢꣯वते । अ꣡र्वा꣢क् । र꣡थ꣢꣯म् । स꣡म꣢꣯नसा । स । म꣣नसा । नि꣢ । य꣡च्छतम् । पि꣡ब꣢꣯तम् । सो꣣म्य꣢म् । म꣡धु꣢꣯ ॥७५४॥
स्वर रहित मन्त्र
युवं चित्रं ददथुर्भोजनं नरा चोदेथाꣳ सूनृतावते । अर्वाग्रथꣳ समनसा नि यच्छतं पिबतꣳ सोम्यं मधु ॥७५४॥
स्वर रहित पद पाठ
युवम् । चित्रम् । ददथुः । भोजनम् । नरा । चोदेथाम् । सूनृतावते । सु । नृतावते । अर्वाक् । रथम् । समनसा । स । मनसा । नि । यच्छतम् । पिबतम् । सोम्यम् । मधु ॥७५४॥
सामवेद - मन्त्र संख्या : 754
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 4; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 4; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( २ ) ( अश्विना ) = हे अश्वियो ! प्राण अपान नामक नेताओ ! या विद्वान स्त्री पुरुषो ! आप दोनों ( चित्रं ) = संग्रह करने योग्य, विविध प्रकार के ( भोजनं ) = भोग योग्य पदार्थ ( ददथुः )= देते हो। और ( सूनृतावते ) = सूनृता, नाम वेदवाणी को धारण करनेहारे के लिये धन ( चोदेथां ) = प्रदान करते हो । आप ( समनसा ) = समान मन वाले होकर ( अर्वाग् ) = नीचे की ओर या ( अर्वाग् ) = इन्द्रियों के प्रति जानेहारे ( रथं )= अपने वेग या वेगवान् आत्मा या मन और शरीर को ( नियच्छतं ) = नियन्त्रित करो, वश करो और आप दोनों ( सोम्यं मधु ) = सोमरसयुक्त मधुररस उत्तम शुद्धवायु, और आरोग्यता का ( पिबतम् ) = पान करो ।
प्राणायाम का अभ्यासी प्राण को अपान में और अपान को प्राण में आहुति दे और ब्रह्मचर्य, अपरिग्रह का पालन करे ।
ऋषि | देवता | छन्द | स्वर - ऋषिः - वसिष्ठ:। देवता - अश्विनौ । छन्द: - वृहती। स्वरः - मध्यम:।
इस भाष्य को एडिट करें