Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 78
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - आग्नेयं काण्डम्
0

प्र꣢ स꣣म्रा꣢ज꣣म꣡सु꣢रस्य प्रश꣣स्तं꣢ पु꣣ꣳसः꣡ कृ꣢ष्टी꣣ना꣡म꣢नु꣣मा꣡द्य꣢स्य । इ꣡न्द्र꣢स्येव꣣ प्र꣢ त꣣व꣡स꣢स्कृ꣣ता꣡नि꣢ व꣣न्द꣡द्वा꣢रा꣣ व꣡न्द꣢माना विवष्टु ॥७८॥

स्वर सहित पद पाठ

प्र꣢ । स꣣म्रा꣡ज꣢म् । स꣣म् । रा꣡ज꣢꣯म् । अ꣡सु꣢꣯रस्य । अ । सु꣣रस्य । प्रशस्त꣢म् । प्र꣣ । शस्त꣢म् । पुँ꣣सः꣢ । कृ꣣ष्टीना꣢म् । अ꣣नुमा꣡द्य꣢स्य । अ꣣नु । मा꣡द्य꣢꣯स्य । इ꣡न्द्र꣢꣯स्य । इ꣣व । प्र꣢ । त꣣व꣡सः꣢ । कृ꣣ता꣡नि꣢ । व꣣न्द꣡द्वा꣢रा । व꣡न्द꣢꣯माना । वि꣣वष्टु ॥७८॥


स्वर रहित मन्त्र

प्र सम्राजमसुरस्य प्रशस्तं पुꣳसः कृष्टीनामनुमाद्यस्य । इन्द्रस्येव प्र तवसस्कृतानि वन्दद्वारा वन्दमाना विवष्टु ॥७८॥


स्वर रहित पद पाठ

प्र । सम्राजम् । सम् । राजम् । असुरस्य । अ । सुरस्य । प्रशस्तम् । प्र । शस्तम् । पुँसः । कृष्टीनाम् । अनुमाद्यस्य । अनु । माद्यस्य । इन्द्रस्य । इव । प्र । तवसः । कृतानि । वन्दद्वारा । वन्दमाना । विवष्टु ॥७८॥

सामवेद - मन्त्र संख्या : 78
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 8;
Acknowledgment

भावार्थ -

भा० = ( असुरस्य१   ) = प्राणों और ज्ञानों से सम्पन्न ( कृष्टीनां ) = प्रजाओं के ( अनुमाद्यस्य ) = हर्षों  और सुखों में सुखी होने वाले, ( पुंसः )
= पुरुष के ( सम्राजम् ) = सबसे अधिक शोभा कान्ति से युक्त स्वरूप को ( प्रशस्तम् ) = प्रशंसनीय ( प्र जानीत ) = जानो। मनुष्य ( इन्द्रस्य इव ) = इन्द्र के समान ( तवसः२  ) = बलशाली उस पुरुष के कृतानि किये गये ( वंदद्वारा ) = नमस्कार पूर्वक ( वन्दमाना ) = स्तुति युक्त कार्यों की ( प्र विवष्टु ) = अभिलाषा करे । 

ऋषि | देवता | छन्द | स्वर -

ऋषिः -  वसिष्ठो: ।

छन्द: - त्रिष्टुभ ।

देवता :- अग्नि: ।

इस भाष्य को एडिट करें
Top