Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 866
ऋषिः - मेध्यातिथिः काण्वः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम -
0

क꣡ण्वे꣢भिर्धृष्ण꣣वा꣢ धृ꣣ष꣡द्वाजं꣢꣯ दर्षि सह꣣स्रि꣡ण꣢म् । पि꣣श꣡ङ्ग꣢रूपं मघवन्विचर्षणे म꣣क्षू꣡ गोम꣢꣯न्तमीमहे ॥८६६॥

स्वर सहित पद पाठ

क꣡ण्वे꣢꣯भिः । धृ꣣ष्णो । आ꣢ । धृ꣣ष꣢त् । वा꣡ज꣢꣯म् । द꣣र्षि । सहस्रि꣡ण꣢म् । पि꣣श꣡ङ्ग꣢रूपम् । पि꣣श꣡ङ्ग꣢ । रू꣣पम् । मघवन् । विचर्षणे । वि । चर्षणे । मक्षू । गो꣡म꣢꣯न्तम् । ई꣣महे ॥८६६॥


स्वर रहित मन्त्र

कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम् । पिशङ्गरूपं मघवन्विचर्षणे मक्षू गोमन्तमीमहे ॥८६६॥


स्वर रहित पद पाठ

कण्वेभिः । धृष्णो । आ । धृषत् । वाजम् । दर्षि । सहस्रिणम् । पिशङ्गरूपम् । पिशङ्ग । रूपम् । मघवन् । विचर्षणे । वि । चर्षणे । मक्षू । गोमन्तम् । ईमहे ॥८६६॥

सामवेद - मन्त्र संख्या : 866
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 4; सूक्त » 2; मन्त्र » 3
Acknowledgment

भावार्थ -
हे (मघवन् !) सम्पूर्ण धनों और यज्ञों के स्वामिन् ! हे (विचर्षणे !) समस्त संसार के द्रष्टः ! हे (धृष्णो) सहनशील ! समस्त संसार के भार को वहन करने हारे! सब कष्टों और दुष्टों को दूर करने हारे ! आप (कण्वेभिः) मेधावी पुरुषों के निमित्त (सहस्रिणम्) सहस्रों ऐश्वर्या से युक्त (धृषद) बाधक विरोधियों को पराजित करने वाले (वाजं) बल को (आदर्षि) देते हैं। उस ही (पिशङ्गरूपं) अत्यन्त मनोहर, पीतवर्ण के, सुवर्ण आदि और (गोमन्तम्) गौ आदि पशुओं से युक्त (वाजं) धन की (मक्षू) निरन्तर हम (ईमहे) याचना करते हैं।

ऋषि | देवता | छन्द | स्वर - missing

इस भाष्य को एडिट करें
Top