Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 87
ऋषिः - गोपवन आत्रेयः देवता - अग्निः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - आग्नेयं काण्डम्
0

वि꣣शो꣡वि꣢शो वो꣣ अ꣡ति꣢थिं वाज꣣य꣡न्तः꣢ पुरुप्रि꣣य꣢म् । अ꣣ग्निं꣢ वो꣣ दु꣢र्यं꣣ व꣡चः꣢ स्तु꣣षे꣢ शू꣣ष꣢स्य꣣ म꣡न्म꣢भिः ॥८७॥

स्वर सहित पद पाठ

वि꣣शो꣡वि꣢शः । वि꣣शः꣢ । वि꣣शः । वः । अ꣡ति꣢꣯थिम् । वा꣣जय꣡न्तः꣢ । पु꣣रुप्रिय꣢म् । पु꣣रु । प्रिय꣢म् । अ꣣ग्नि꣢म् । वः꣣ । दु꣡र्य꣢꣯म् । दुः । य꣣म् । व꣡चः꣢꣯ । स्तु꣣षे꣢ । शू꣣ष꣡स्य꣢ । म꣡न्म꣢꣯भिः ॥८७॥


स्वर रहित मन्त्र

विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् । अग्निं वो दुर्यं वचः स्तुषे शूषस्य मन्मभिः ॥८७॥


स्वर रहित पद पाठ

विशोविशः । विशः । विशः । वः । अतिथिम् । वाजयन्तः । पुरुप्रियम् । पुरु । प्रियम् । अग्निम् । वः । दुर्यम् । दुः । यम् । वचः । स्तुषे । शूषस्य । मन्मभिः ॥८७॥

सामवेद - मन्त्र संख्या : 87
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 9;
Acknowledgment

भावार्थ -

भा० = हे मनुष्यो ! ( वः ) = तुम लोग ( विशः विशः अतिथिं ) = समस्त प्रजाओं के अतिथि के समान पूज्य या सब प्रजाओं में व्यापक ( पुरुप्रियम् ) = सबके प्रिय  ( अग्निं ) = अग्नि  परमेश्वर को ( वाजयन्तः ) = अर्चना करते और बढ़ाते रहते हो। मैं ( शूषस्य ) = सुख प्राप्ति के लिये ( दुर्य१  ) = गृह या इस देह के लिये हितकारी इस ( अग्नि ) = ज्ञानस्वरूप परमेश्वर विषयक ( वचः ) = वाणी से ( मन्मभिः ) = मनन करने योग्य साधनों से ( वः ) = आप लोगों के प्रति ( स्तुषे ) = ठीक २ प्रकार से वर्णन करता हूं ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः -  गोपवन:।   छन्द: - अनुष्टुप् ।

इस भाष्य को एडिट करें
Top