Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 93
ऋषिः - वामदेव: कश्यप:, असितो देवलो वा देवता - अग्निः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - आग्नेयं काण्डम्
0

रा꣣ये꣡ अ꣢ग्ने म꣣हे꣢ त्वा꣣ दा꣡ना꣢य꣣ स꣡मि꣢धीमहि । ई꣡डि꣢ष्वा꣣ हि꣢ म꣣हे꣡ वृ꣢ष꣣न् द्या꣡वा꣢ हो꣣त्रा꣡य꣢ पृथि꣣वी꣢ ॥९३

स्वर सहित पद पाठ

रा꣣ये꣢ । अ꣣ग्ने । महे꣢ । त्वा꣣ । दा꣡ना꣢꣯य । सम् । इ꣣धीमहि । ई꣡डि꣢꣯ष्व । हि । म꣣हे꣢ । वृ꣣षन् । द्या꣡वा꣢꣯ । हो꣣त्रा꣡य꣢ । पृ꣣थिवी꣡इ꣢ति ॥९३॥


स्वर रहित मन्त्र

राये अग्ने महे त्वा दानाय समिधीमहि । ईडिष्वा हि महे वृषन् द्यावा होत्राय पृथिवी ॥९३


स्वर रहित पद पाठ

राये । अग्ने । महे । त्वा । दानाय । सम् । इधीमहि । ईडिष्व । हि । महे । वृषन् । द्यावा । होत्राय । पृथिवीइति ॥९३॥

सामवेद - मन्त्र संख्या : 93
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 10;
Acknowledgment

भावार्थ -

भा० = हे अग्ने ! हे ( वृषन् ) = आत्मा और मानस में आनन्द की वर्षा करने वाले प्रभो ! ( त्वा ) = तुझको ( महे ) = बड़े भारी विशाल ( राये ) = अनुपम धन के निमित्त ( दानाय ) = अपने को आत्मसमर्पण करने के लिये हम साधक लोग ( समिधीमहि ) = उत्तम रीति से योग द्वारा प्रज्वलित करते हैं । ( हि ) = क्योंकि ( द्यावापृथिवी ) = द्यौलोक और पृथिवी लोक दोनों ( महे होत्राय१   ) =उसी परमेश्वर रूप कालाग्नि में बड़ी भारी आहुति के लिये है। तू भी उसी की ( इंडिष्व  ) = स्तुति कर ।  

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - वामदेव: कश्यप:, असितो देवलो वा। 

देवता - अङ्गिराः। 

छन्दः - अनुष्टुप्। 

इस भाष्य को एडिट करें
Top