Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 986
ऋषिः - उरुचक्रिरात्रेयः देवता - मित्रावरुणौ छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
0

ता꣡ वा꣢ꣳ स꣣म्य꣡ग꣢द्रुह्वा꣣णे꣡ष꣢मश्याम꣣ धा꣡म꣢ च । व꣣यं꣡ वां꣢ मित्रा स्याम ॥९८६॥

स्वर सहित पद पाठ

ता । वा꣣म् । सम्य꣢क् । अ꣣द्रुह्वाणा । अ । द्रुह्वाणा । इ꣡ष꣢꣯म् । अ꣡श्याम । धा꣡म꣢꣯ । च꣣ । वय꣢म् । वा꣣म् । मित्रा । मि । त्रा । स्याम ॥९८६॥


स्वर रहित मन्त्र

ता वाꣳ सम्यगद्रुह्वाणेषमश्याम धाम च । वयं वां मित्रा स्याम ॥९८६॥


स्वर रहित पद पाठ

ता । वाम् । सम्यक् । अद्रुह्वाणा । अ । द्रुह्वाणा । इषम् । अश्याम । धाम । च । वयम् । वाम् । मित्रा । मि । त्रा । स्याम ॥९८६॥

सामवेद - मन्त्र संख्या : 986
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment

भावार्थ -
(ता) वे दोनों (वां) आाप लोग (अद्रुहाणा) किसी का द्रोह नहीं करते। हम आपके (इषम्) प्रेरण बल, अन्न और संकल्प बल और (धाम) धारण सामर्थ्य तेज को (अश्याम) उपभोग करें, प्राप्त करें और (वयं) हम (वां) आपके (मित्रा) मित्र (स्याम) होकर रहें।

ऋषि | देवता | छन्द | स्वर - ऋषिः—त्रय ऋषिगणाः। २ काश्यपः ३, ४, १३ असितः काश्यपो देवलो वा। ५ अवत्सारः। ६, १६ जमदग्निः। ७ अरुणो वैतहव्यः। ८ उरुचक्रिरात्रेयः ९ कुरुसुतिः काण्वः। १० भरद्वाजो बार्हस्पत्यः। ११ भृगुर्वारुणिर्जमदग्निर्वा १२ मनुराप्सवः सप्तर्षयो वा। १४, १६, २। गोतमो राहूगणः। १७ ऊर्ध्वसद्मा कृतयशाश्च क्रमेण। १८ त्रित आप्तयः । १९ रेभसूनू काश्यपौ। २० मन्युर्वासिष्ठ २१ वसुश्रुत आत्रेयः। २२ नृमेधः॥ देवता—१-६, ११-१३, १६–२०, पवमानः सोमः। ७, २१ अग्निः। मित्रावरुणौ। ९, १४, १५, २२, २३ इन्द्रः। १० इन्द्राग्नी॥ छन्द:—१, ७ नगती। २–६, ८–११, १३, १६ गायत्री। २। १२ बृहती। १४, १५, २१ पङ्क्तिः। १७ ककुप सतोबृहती च क्रमेण। १८, २२ उष्णिक्। १८, २३ अनुष्टुप्। २० त्रिष्टुप्। स्वर १, ७ निषादः। २-६, ८–११, १३, १६ षड्जः। १२ मध्यमः। १४, १५, २१ पञ्चमः। १७ ऋषभः मध्यमश्च क्रमेण। १८, २२ ऋषभः। १९, २३ गान्धारः। २० धैवतः॥

इस भाष्य को एडिट करें
Top