Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 99
ऋषिः - गोतमो राहूगणः देवता - अग्निः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - आग्नेयं काण्डम्
0

अ꣢ग्ने꣣ वा꣡ज꣢स्य꣣ गो꣡म꣢त꣣ ई꣡शा꣢नः सहसो यहो । अ꣣स्मे꣡ दे꣢हि जातवेदो꣣ म꣢हि꣣ श्र꣡वः꣢ ॥९९॥

स्वर सहित पद पाठ

अ꣡ग्ने꣢꣯ । वा꣡ज꣢꣯स्य । गो꣡म꣢꣯तः । ई꣡शा꣢꣯नः । स꣣हसः । यहो । अस्मे꣡इ꣢ति । दे꣣हि । जातवेदः । जात । वेदः । म꣡हि꣢꣯ । श्र꣡वः꣢꣯ ॥९९॥


स्वर रहित मन्त्र

अग्ने वाजस्य गोमत ईशानः सहसो यहो । अस्मे देहि जातवेदो महि श्रवः ॥९९॥


स्वर रहित पद पाठ

अग्ने । वाजस्य । गोमतः । ईशानः । सहसः । यहो । अस्मेइति । देहि । जातवेदः । जात । वेदः । महि । श्रवः ॥९९॥

सामवेद - मन्त्र संख्या : 99
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 11;
Acknowledgment

भावार्थ -

भा० = हे अग्ने ! तू ( गोमतः ) = पशु, रश्मियों और इन्द्रियों तथा वैदवाणियों से सम्पन्न ( वाजस्य ) = अन्न, धन, ज्ञान और वीर्य का ( ईशान :) = स्वामी है । हे ( सहसो यहो ) = बलपूर्वक प्रकट होने वाले महान् ( जातवेदः ) = सर्वज्ञ, सर्वेश्वर देव ! ( अस्मे ) = हमें ( महि ) = बहुत उत्तम ( श्रत: ) = अन्न, धन, कीर्ति और ज्ञान का ( देहि ) = दान कर । 
 

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - गोतम:। 

छन्दः - उष्णिक्। 

इस भाष्य को एडिट करें
Top