अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 20
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
अही॑नां॒ सर्वे॑षां वि॒षं परा॑ वहन्तु सिन्धवः। ह॒तास्तिर॑श्चिराजयो॒ निपि॑ष्टासः॒ पृदा॑कवः ॥
स्वर सहित पद पाठअही॑नाम् । सर्वे॑षाम् । वि॒षम् । परा॑ । व॒ह॒न्तु॒ । सिन्ध॑व: । ह॒ता: । तिर॑श्चिऽराजय: । निऽपि॑ष्टास: । पृदा॑कव: ॥४.२०॥
स्वर रहित मन्त्र
अहीनां सर्वेषां विषं परा वहन्तु सिन्धवः। हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः ॥
स्वर रहित पद पाठअहीनाम् । सर्वेषाम् । विषम् । परा । वहन्तु । सिन्धव: । हता: । तिरश्चिऽराजय: । निऽपिष्टास: । पृदाकव: ॥४.२०॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 20
विषय - सर्प विज्ञान और चिकित्सा।
भावार्थ -
(सर्वेषाम् अहीनाम्) सब प्रकार के सांपों के (विषम्) विष को (सिन्धवः) नदियां (परा वहन्तु) दूर बहा ले जाती हैं। और इस प्रकार (तिरश्चिराजयः) तिरछी रेखाओं वाले सांप (हताः) विनष्ट हों, (पृदाकवः) मूषकखोर सांप भी (निविष्टासः) सर्वथा पीस डाले जांय।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। गरुत्मान् तक्षको देवता। २ त्रिपदा यवमध्या गायत्री, ३, ४ पथ्या बृहत्यौ, ८ उष्णिग्गर्भा परा त्रिष्टुप्, १२ भुरिक् गायत्री, १६ त्रिपदा प्रतिष्ठा गायत्री, २१ ककुम्मती, २३ त्रिष्टुप्, २६ बृहती गर्भा ककुम्मती भुरिक् त्रिष्टुप्, १, ५-७, ९, ११, १३-१५, १७-२०, २२, २४, २५ अनुष्टुभः। षड्विंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें