अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 30
आ॒विरा॒त्मानं॑ कृणुते य॒दा स्थाम॒ जिघां॑सति। अथो॑ ह ब्र॒ह्मभ्यो॑ व॒शा या॒च्ञाय॑ कृणुते॒ मनः॑ ॥
स्वर सहित पद पाठआ॒वि: । आ॒त्मान॑म्। कृ॒णु॒ते॒ । य॒दा । स्थाम॑ । जिघां॑सति । अथो॒ इति॑ । ह॒ । ब्र॒ह्मऽभ्य॑: । व॒शा । या॒ञ्चाय॑ । कृ॒णु॒ते॒ । मन॑: ॥४.३०॥
स्वर रहित मन्त्र
आविरात्मानं कृणुते यदा स्थाम जिघांसति। अथो ह ब्रह्मभ्यो वशा याच्ञाय कृणुते मनः ॥
स्वर रहित पद पाठआवि: । आत्मानम्। कृणुते । यदा । स्थाम । जिघांसति । अथो इति । ह । ब्रह्मऽभ्य: । वशा । याञ्चाय । कृणुते । मन: ॥४.३०॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 30
विषय - ‘वशा’ शक्ति का वर्णन।
भावार्थ -
(यदा) जब (स्थाम) अपने रहने के स्थान को (जघांसति) सींगों और लातों से तोड़ती फोड़ती है और (आत्मनम्) अपने स्वरूप को (आविः कृणुते) प्रकट कर देती है (अथो ह) तभी निश्चय से वह (ब्रह्मभ्यः याञ्च्याय) ब्राह्मणों द्वारा की गई याचना के लिये (मनः कृणुते) अपना चित्त करती है, विचारती है।
टिप्पणी -
(तृ०) ‘उतोह’ इति पैप्प० स०।
ऋषि | देवता | छन्द | स्वर - कश्यप ऋषिः। मन्त्रोक्ता वशा देवता। वशा सूक्तम्। १-६, ८-१९, २१-३१, ३३-४१, ४३–५३ अनुष्टुभः, ७ भुरिग्, २० विराड्, ३३ उष्णिग्, बृहती गर्भा, ४२ बृहतीगर्भा। त्रिपञ्चाशदृचं सूक्तम्॥
इस भाष्य को एडिट करें