Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 41
    सूक्त - ब्रह्मा देवता - अध्यात्मम् छन्दः - साम्नी बृहती सूक्तम् - अध्यात्म सूक्त

    स स्त॑नयति॒ स वि द्यो॑तते॒ स उ॒ अश्मा॑नमस्यति ॥

    स्वर सहित पद पाठ

    स: । स्त॒न॒य॒ति॒ । स: । वि । द्यो॒त॒ते॒ । स: । ऊं॒ इति॑ । अश्मा॑नम् । अ॒स्य॒ति॒ ॥७.१३॥


    स्वर रहित मन्त्र

    स स्तनयति स वि द्योतते स उ अश्मानमस्यति ॥

    स्वर रहित पद पाठ

    स: । स्तनयति । स: । वि । द्योतते । स: । ऊं इति । अश्मानम् । अस्यति ॥७.१३॥

    अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 41

    भावार्थ -
    (सः स्तनयति) वही परमेश्वर मेघ होकर गर्जता है (स विद्योतते) वह विद्युतरूप से चमकता है। (सः उ) और वह ही (अश्मानम् अस्यति) ऊपर से ओला बरसाता है।

    ऋषि | देवता | छन्द | स्वर - २९, ३३, ३९, ४०, ४५ आसुरीगायत्र्यः, ३०, ३२, ३५, ३६, ४२ प्राजापत्याऽनुष्टुभः, ३१ विराड़ गायत्री ३४, ३७, ३८ साम्न्युष्णिहः, ४२ साम्नीबृहती, ४३ आर्षी गायत्री, ४४ साम्न्यनुष्टुप्। सप्तदशर्चं चतुर्थं पर्यायसूक्तम्॥

    इस भाष्य को एडिट करें
    Top