Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 7
    सूक्त - भृग्वङ्गिराः देवता - शाला छन्दः - परोष्णिक् सूक्तम् - शाला सूक्त

    ह॑वि॒र्धान॑मग्नि॒शालं॒ पत्नी॑नां॒ सद॑नं॒ सदः॑। सदो॑ दे॒वाना॑मसि देवि शाले ॥

    स्वर सहित पद पाठ

    ह॒वि॒:ऽधान॑म् । अ॒ग्नि॒ऽशाल॑म् । पत्नी॑नाम् । सद॑नम् । सद॑: । सद॑: । दे॒वाना॑म् । अ॒सि॒ । दे॒वि॒ । शा॒ले॒ ॥३.७॥


    स्वर रहित मन्त्र

    हविर्धानमग्निशालं पत्नीनां सदनं सदः। सदो देवानामसि देवि शाले ॥

    स्वर रहित पद पाठ

    हवि:ऽधानम् । अग्निऽशालम् । पत्नीनाम् । सदनम् । सद: । सद: । देवानाम् । असि । देवि । शाले ॥३.७॥

    अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 7

    भावार्थ -
    हे (देवि शाले) दिव्य गुणों से युक्त प्रकाश और जल वायु से सुन्दर ! शाले ! तू (हविर्धानम्) हवि, अन्न के रखने का स्थान हो, (अग्नि-शालम्) तुझ में अग्नि के लिये पृथक् गृह, यज्ञशाला और पाकशाला हों। (पत्नीनां सदनम्) घर की स्त्रियों के लिये बैठक पृथक् गृह हो, (सदः) अतिथियों से मिलने के लिये स्थान व पृथक् हो। और (देवानां) तू स्वयं विद्वान् पुरुषों और बड़े अधिकारियों के लिये (सदः) गृहस्वरूप भी हो।

    ऋषि | देवता | छन्द | स्वर - भृग्वङ्गिरा ऋषिः। शाला देवता। १, ५ , ८, १४, १६, १८, २०, २२, २४ अनुष्टुभः। ६ पथ्यापंक्तिः। ७ परा उष्णिक्। १५ त्र्यवसाना पञ्चपदातिशक्वरी। १७ प्रस्तारपंक्तिः। २१ आस्तारपंक्तिः। २५, ३१ त्रिपादौ प्रजापत्ये बृहत्यौ। २६ साम्नी त्रिष्टुप्। २७, २८, २९ प्रतिष्ठा नाम गायत्र्यः। २५, ३१ एकावसानाः एकत्रिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top