Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1875
ऋषिः - गोतमो राहूगणः देवता - विश्वे देवाः छन्दः - विराट्स्थाना त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
4

स्व꣣स्ति꣢ न꣣ इ꣡न्द्रो꣢ वृ꣣द्ध꣡श्र꣢वाः स्व꣣स्ति꣡ नः꣢ पू꣣षा꣢ वि꣣श्व꣡वे꣢दाः । स्व꣣स्ति꣢ न꣣स्ता꣢र्क्ष्यो꣣ अ꣡रि꣢ष्टनेमिः स्व꣣स्ति꣢ नो꣣ बृ꣢ह꣣स्प꣡ति꣢र्दधातु ॥ ॐ स्वस्ति नो बृहस्पतिर्दधातु ॥१८७५॥

स्वर सहित पद पाठ

स्व꣣स्ति꣢ । सु꣣ । अस्ति꣢ । नः꣣ । इ꣡न्द्रः꣢꣯ । वृ꣣द्ध꣡श्र꣢वाः । वृ꣣द्ध꣢ । श्र꣣वाः । स्वस्ति꣢ । सु꣣ । अस्ति꣢ । नः꣣ । पूषा꣢ । वि꣣श्व꣡वे꣢दाः । वि꣣श्व꣢ । वे꣣दाः । स्वस्ति꣢ सु꣣ । अस्ति꣢ । नः꣣ । ता꣡र्क्ष्यः꣢꣯ । अ꣡रि꣢꣯ष्टनेमिः । अ꣡रि꣢꣯ष्ट । ने꣣मिः । स्वस्ति꣢ । सु꣣ । अस्ति꣢ । नः꣣ । बृ꣡हः꣢꣯ । प꣡तिः꣢꣯ । द꣣धातु । स्वस्ति꣢ । सु꣣ । अस्ति꣢ । नः꣣ । बृ꣡हः꣢꣯ । प꣡तिः꣢꣯ । द꣣धातु ॥१८७५॥


स्वर रहित मन्त्र

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ स्वस्ति नो बृहस्पतिर्दधातु ॥१८७५॥


स्वर रहित पद पाठ

स्वस्ति । सु । अस्ति । नः । इन्द्रः । वृद्धश्रवाः । वृद्ध । श्रवाः । स्वस्ति । सु । अस्ति । नः । पूषा । विश्ववेदाः । विश्व । वेदाः । स्वस्ति सु । अस्ति । नः । तार्क्ष्यः । अरिष्टनेमिः । अरिष्ट । नेमिः । स्वस्ति । सु । अस्ति । नः । बृहः । पतिः । दधातु । स्वस्ति । सु । अस्ति । नः । बृहः । पतिः । दधातु ॥१८७५॥

सामवेद - मन्त्र संख्या : 1875
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 9; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 9; मन्त्र » 3
Acknowledgment

পদার্থ -

স্বস্তি ন ইন্দ্রো বৃদ্ধশ্রবাঃ স্বস্তি নঃ পূষা বিশ্ববেদাঃ।

স্বস্তি নস্তার্ক্ষ্যো অরিষ্টনেমিঃ স্বস্তি নো বৃহস্পতির্দধাতু।।১০০।।

(সাম ১৮৭৫)

পদার্থঃ হে (বৃদ্ধশ্রবাঃ) মহান কীর্তিময় (ইন্দ্রঃ) জগৎপতি পরমেশ্বর! (নঃ স্বস্তি দধাতু) আমাদের কল্যাণ করো। (বিশ্ববেদাঃ পূষা) সকলের সম্পর্কে জ্ঞাত ও সকলকে পালনকারী ঈশ্বর (নঃ স্বস্তি দধাতু) আমাদের কল্যাণ করো। (অরিষ্টনেমিঃ) অরিষ্টের পথে বাধাদানকারী দুঃখকে ধ্বংসকারী (তার্ক্ষ্যঃ) সর্বব্যাপক, সর্বান্তর্যামী ঈশ্বর (নঃ স্বস্তি) আমাদের কল্যাণ করো। (বৃহস্পতিঃ) মহতী বেদবাণীর অধীশ্বর, সর্বজ্ঞানী, (নঃ স্বস্তি দধাতু) আমাদের কল্যাণ করো।

 

ভাবার্থ -

ভাবার্থঃ সবার থেকে মহান যশস্বী, সর্বজ্ঞ, সবার পালক পরমেশ্বর, ভক্তের দুঃখনাশকারী, জানার যোগ্য, সূর্যসহ সকল পদার্থের জনক এবং আমাদের সবার জন্য বেদের উৎপাদক পরমাত্মা আমাদের সবার কল্যাণ করেন।।১০০।।

 

इस भाष्य को एडिट करें
Top