साइडबार
ऋग्वेद मण्डल - 1 के सूक्त 94 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
ऋग्वेद - मण्डल 1/ सूक्त 94/ मन्त्र 13
दे॒वो दे॒वाना॑मसि मि॒त्रो अद्भु॑तो॒ वसु॒र्वसू॑नामसि॒ चारु॑रध्व॒रे। शर्म॑न्त्स्याम॒ तव॑ स॒प्रथ॑स्त॒मेऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
स्वर सहित पद पाठदे॒वः । दे॒वाना॑म् । अ॒सि॒ । मि॒त्रः । अद्भु॑तः । वसुः॑ । वसू॑नाम् । अ॒सि॒ । चारुः॑ । अ॒ध्व॒रे । शर्म॑न् । स्या॒म॒ । तव॑ । स॒प्रथः॑ऽतमे । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥
स्वर रहित मन्त्र
देवो देवानामसि मित्रो अद्भुतो वसुर्वसूनामसि चारुरध्वरे। शर्मन्त्स्याम तव सप्रथस्तमेऽग्ने सख्ये मा रिषामा वयं तव ॥
स्वर रहित पद पाठदेवः। देवानाम्। असि। मित्रः। अद्भुतः। वसुः। वसूनाम्। असि। चारुः। अध्वरे। शर्मन्। स्याम। तव। सप्रथःऽतमे। अग्ने। सख्ये। मा। रिषाम। वयम्। तव ॥ १.९४.१३
ऋग्वेद - मण्डल » 1; सूक्त » 94; मन्त्र » 13
अष्टक » 1; अध्याय » 6; वर्ग » 32; मन्त्र » 3
अष्टक » 1; अध्याय » 6; वर्ग » 32; मन्त्र » 3
विषय - स्तुतिविषयः
व्याखान -
हे मनुष्यो ! वह परमात्मा कैसा है जिसकी हम लोग स्तुति करें । हे अग्ने ! परमेश्वर ! आप (देवः देवानामसि) देवों [परमविद्वानों] के भी देव [परमविद्वान्] हो तथा उनको परमानन्द देनेवाले हो तथा (अद्भुतः) अत्यन्त आश्चर्यरूप मित्र, सर्वसुखकारक, सबके सखा हो, (वसुर्वसूनामसि) पृथिव्यादि वसुओं के भी वास करानेवाले हो तथा (अध्वरे) ज्ञानादि यज्ञ में (चारुः) अत्यन्त शोभायमान और शोभा के देनेवाले हो । हे (अग्ने) परमात्मन् ! (सप्रथस्तमे सख्ये, शर्मन् तव) आपके अतिविस्तीर्ण, आनन्दस्वरूप, सखाओं के कर्म में हम लोग (स्याम) स्थिर हों, जिससे (सख्ये मा रिषामा वयं तव) हमको कभी दुःख प्राप्त न हो और आपके अनुग्रह से हम लोग परस्पर अप्रीतियुक्त कभी न हों ॥ ४८ ॥
इस भाष्य को एडिट करें