Loading...
ऋग्वेद मण्डल - 10 के सूक्त 158 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 158/ मन्त्र 1
    ऋषिः - चक्षुः सौर्यः देवता - सूर्यः छन्दः - स्वराडार्चीगायत्री स्वरः - षड्जः

    सूर्यो॑ नो दि॒वस्पा॑तु॒ वातो॑ अ॒न्तरि॑क्षात् । अ॒ग्निर्न॒: पार्थि॑वेभ्यः ॥

    स्वर सहित पद पाठ

    सूर्यः॑ । नः॒ । दि॒वः । पा॒तु॒ । वातः॑ । अ॒न्तरि॑क्षात् । अ॒ग्निः । नः॒ । पार्थि॑वेभ्यः ॥


    स्वर रहित मन्त्र

    सूर्यो नो दिवस्पातु वातो अन्तरिक्षात् । अग्निर्न: पार्थिवेभ्यः ॥

    स्वर रहित पद पाठ

    सूर्यः । नः । दिवः । पातु । वातः । अन्तरिक्षात् । अग्निः । नः । पार्थिवेभ्यः ॥ १०.१५८.१

    ऋग्वेद - मण्डल » 10; सूक्त » 158; मन्त्र » 1
    अष्टक » 8; अध्याय » 8; वर्ग » 16; मन्त्र » 1

    पदार्थः -
    (सूर्यः-नः-दिवः पातु) सूर्योऽस्मान् द्युलोकात् तत्रत्य-पदार्थाद् रक्षतु (वातः-अन्तरिक्षात्) वायुरस्मान् खल्वन्तरिक्षात् तत्रत्यपदार्थाद् रक्षतु (अग्निः पार्थिवेभ्यः) अग्निः पार्थिवेभ्यः पदार्थेभ्यो रक्षत्विति तथा वर्तितव्यं कर्तव्यं च ॥१॥

    इस भाष्य को एडिट करें
    Top