Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 19/ मन्त्र 42
    ऋषिः - वैखानस ऋषिः देवता - सोमो देवता छन्दः - गायत्री स्वरः - षड्जः
    2

    पव॑मानः॒ सोऽअ॒द्य नः॑ प॒वित्रे॑ण॒ विच॑र्षणिः। यः पोता॒ स पु॑नातु मा॥४२॥

    स्वर सहित पद पाठ

    पव॑मानः। सः। अ॒द्य। नः॒। प॒वित्रे॑ण। विच॑र्षणि॒रिति॒ विऽच॑र्षणिः। यः। पोता॑। सः। पु॒ना॒तु॒। मा॒ ॥४२ ॥


    स्वर रहित मन्त्र

    पवमानः सोऽअद्य नः पवित्रेण विचर्षणिः । यः पोता स पुनातु मा ॥


    स्वर रहित पद पाठ

    पवमानः। सः। अद्य। नः। पवित्रेण। विचर्षणिरिति विऽचर्षणिः। यः। पोता। सः। पुनातु। मा॥४२॥

    यजुर्वेद - अध्याय » 19; मन्त्र » 42
    Acknowledgment

    शब्दार्थ -
    शब्दार्थ - (यः) जो जगदीश्वर (पवित्रेण) शुद्ध आचरणाच्या (माध्यमातून) (नः) आम्हाला (पवमानः) पवित्र करणारा (आम्हाला सदाचारी होण्यासाठी प्रेरणा देणारा) असून (विचर्षणिः) विविध विद्या देणारा आहे (सः) तो (अद्य) आज (आणि सदासर्वदा) आम्हाला पवित्रचारी करणारा असून तोच आमचा उपदेशक आहे. (सः) तो (पोता) पवित्रस्वरूप परमात्मा (मा) मला (पुनातु पवित्र करो ॥42॥

    भावार्थ - missing

    इस भाष्य को एडिट करें
    Top