यजुर्वेद - अध्याय 20/ मन्त्र 40
ऋषिः - आङ्गिरस ऋषिः
देवता - इन्द्रो देवता
छन्दः - भुरिक् त्रिष्टुप्
स्वरः - धैवतः
2
इन्द्रं॒ दुरः॑ कव॒ष्यो धाव॑माना॒ वृषा॑णं यन्तु॒ जन॑यः सु॒पत्नीः॑। द्वारो॑ दे॒वीर॒भितो॒ विश्र॑यन्ता सु॒वीरा॑ वी॒रं प्रथ॑माना॒ महो॑भिः॥४०॥
स्वर सहित पद पाठइन्द्र॑म्। दुरः॑। क॒व॒ष्यः᳖। धाव॑मानाः। वृषा॑णम्। य॒न्तु॒। जन॑यः। सु॒पत्नी॒रिति॑ सु॒ऽपत्नीः॑। द्वारः॑। दे॒वीः। अ॒भितः॑। वि। श्र॒य॒न्ता॒म्। सु॒वीरा॒ इति॑ सु॒ऽवीराः॑। वी॒रम्। प्रथ॑मानाः। महो॑भि॒रिति॒ महः॑ऽभिः ॥४० ॥
स्वर रहित मन्त्र
इन्द्रम्दुरः कवष्यो धावमाना वृषाणँयन्तु जनयः सुपत्नीः । द्वारो देवीरभितो विश्रयन्ताँ सुवीरा वीरम्प्रथमाना महोभिः ॥
स्वर रहित पद पाठ
इन्द्रम्। दुरः। कवष्यः। धावमानाः। वृषाणम्। यन्तु। जनयः। सुपत्नीरिति सुऽपत्नीः। द्वारः। देवीः। अभितः। वि। श्रयन्ताम्। सुवीरा इति सुऽवीराः। वीरम्। प्रथमानाः। महोभिरिति महःऽभिः॥४०॥
विषय - पुन्हा दुसऱ्या प्रकाराने उपदेश केला आहे -
शब्दार्थ -
शब्दार्थ - हे मनुष्यानो (लोकहो), ज्याप्रमाणे (कवष्यः) संभषणात चतुर (गोड बोलणाऱ्या) (जनयः) संततीला जन्म देणाऱ्या चतुर स्त्रिया (वृषाणम्) अतिबावान आणि (इन्द्रम्) परम ऐश्वर्यवान (वीरम्) वीर पुरूषा कडे (धावमानाः) धावत जातात (योग्य पतीचा शोध घेत) (दुरः) द्वारापर्यंत (यन्तु) जातात वा जाव्यात (तसे तुम्हीही करा-योग्य पत्नीची निवड करा) तसेच ज्याप्रमाणे (प्रथमानाः) प्रख्यात (सुवीराः) श्रेष्ठवीर पुरूष (महोभिः) आपल्या पूजनीय गुणांमुळे प्रसिद्ध असतात व ते (द्वारः) द्वारा प्रमाणे विद्यमान (देवीः) विद्यादी गुणांनी प्रकाशित (सुपत्नीः) चांगल्या स्त्रियांचा (अभितः) सर्वप्रकारे (वि, श्रयन्ताम्) विशेष रूपाने आश्रय घेतात (द्वाराद्वारात शोध घेऊन उत्तम पत्नी निवडतात) तसे तुम्हीही करा. ॥40॥
भावार्थ - भावार्थ - या मंत्रात वाचकलुप्तोपमा अलंकार आहे. ज्या कुळात अथवा देशात एकमेकाशी वा आपसात प्रेमाने स्वयंवर विवाह करतात, त्या देशात लोक नेहमी आनंदी असतात. ॥40॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal