यजुर्वेद - अध्याय 21/ मन्त्र 10
ऋषिः - आत्रेय ऋषिः
देवता - ऋत्विजो देवताः
छन्दः - भुरिक् पङ्क्तिः
स्वरः - पञ्चमः
6
शन्नो॑ भवन्तु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः।ज॒म्भय॒न्तोऽहिं॒ वृक॒ꣳ रक्षा॑सि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वाः॥१०॥
स्वर सहित पद पाठशम्। नः॒। भ॒व॒न्तु॒। वा॒जिनः॑। हवे॑षु। दे॒वता॒तेति॑ दे॒वऽता॑ता। मि॒तद्र॑व॒ इति॑ मि॒तऽद्र॑वः। स्व॒र्का इति॑ सुऽअ॒र्काः। ज॒म्भय॑न्तः। अहि॑म्। वृक॑म्। रक्षा॑सि। सने॑मि। अ॒स्मत्। यु॒य॒व॒न्। अमी॑वाः ॥१० ॥
स्वर रहित मन्त्र
शन्नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः । जम्भयन्तो हिँवृकँ रक्षाँसि सनेम्यस्मद्युयवन्नमीवाः ॥
स्वर रहित पद पाठ
शम्। नः। भवन्तु। वाजिनः। हवेषु। देवतातेति देवऽताता। मितद्रव इति मितऽद्रवः। स्वर्का इति सऽअर्काः। जम्भयन्तः। अहिम्। वृकम्। रक्षासि। सनेमि। अस्मत्। युयवन्। अमीवाः॥१०॥
विषय - पुन्हा तोच विषय -
शब्दार्थ -
शब्दार्थ - हे (स्वर्काः) उत्तम अन्न सेवन करणाऱ्या आणि वज्र-शस्त्र धारण करणाऱ्या (बलवान) आणि (मितद्रवः) योग्य प्रमाणात वागणाऱ्या (देवताता) आणि विद्वानांना वागणे जसे उचित तसेच वागणाऱ्या (वाजिनः) उत्तम विज्ञानवान (हवेषु) आदान-प्रदान कार्यात कुशल (आपण विशिष्ट प्रतिष्ठित) विद्वज्जन, (अहिम्) सूर्य जसा ढगांना, तसे (वृकम्) चोर आणि (रक्षांसि) दुष्ट प्राण्यांना (जम्भयन्तः) नष्ट करीत (नः) आम्हा (सामान्यजनांनासाठी, विद्यार्थी वा उपासनेसाठी) (सनेमिः) सनातन (स्थायी) (शम्) सुख देणारे (भवन्तु) व्हा आणि (अस्मत्) आमचे (अमीवाः) रोग (युयवन्) दूर करा (अशी आम्ही प्रार्थना करतो) ॥10॥
भावार्थ - भावार्थ - या मंत्रात वाचकलुप्तोपमा अलंकार आहे. सूर्य जसा अंधकाराचा नाश करतो, तद्वत विद्वज्जनांनी सर्व प्राण्यांच्या शारीरिक व आत्मिक रोग (दोषादी) निवारित करावेत आणि त्यायोगे सर्वांना आनंदित करावे ॥10॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal