Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 24/ मन्त्र 35
    ऋषिः - प्रजापतिर्ऋषिः देवता - चन्द्रादयो देवताः छन्दः - निचृच्छक्वरी स्वरः - धैवतः
    3

    पु॒रु॒ष॒मृ॒गश्च॒न्द्रम॑सो गो॒धा काल॑का दार्वाघा॒टस्ते वन॒स्पती॑नां कृक॒वाकुः॑ सावि॒त्रो ह॒ꣳसो वात॑स्य ना॒क्रो मक॑रः कुली॒पय॒स्तेऽकू॑पारस्य ह्रि॒यै शल्य॑कः॥३५॥

    स्वर सहित पद पाठ

    पु॒रु॒ष॒मृ॒गऽइति॑ पुरुषऽमृ॒गः। च॒न्द्रम॑सः। गो॒धा। काल॑का। दा॒र्वा॒घा॒टः। दा॒र्वा॒घा॒त इति॑ दारुऽआघा॒तः। ते। वन॒स्पती॑नाम्। कृ॒क॒वाकु॒रिति॑ कृक॒ऽवाकुः॑। सा॒वि॒त्रः। ह॒ꣳसः। वात॑स्य। ना॒क्रः। मक॑रः। कु॒ली॒पयः॑। ते। अकू॑पारस्य। ह्रि॒यै। शल्य॑कः ॥३५ ॥


    स्वर रहित मन्त्र

    पुरुषमृगश्चन्द्रमसो गोधा कालका दार्वाघाटस्ते वनस्पतीनाङ्कृकवाकुः सावित्रो हँसो वातस्य नाक्रो मकरः कुलीपयस्तेकूपारस्य हि््रयै शल्पकः ॥


    स्वर रहित पद पाठ

    पुरुषमृगऽइति पुरुषऽमृगः। चन्द्रमसः। गोधा। कालका। दार्वाघाटः। दार्वाघात इति दारुऽआघातः। ते। वनस्पतीनाम्। कृकवाकुरिति कृकऽवाकुः। सावित्रः। हꣳसः। वातस्य। नाक्रः। मकरः। कुलीपयः। ते। अकूपारस्य। ह्रियै। शल्यकः॥३५॥

    यजुर्वेद - अध्याय » 24; मन्त्र » 35
    Acknowledgment

    शब्दार्थ -
    शब्दार्थ - हे मनुष्यांनो, जे (पुरुषमृगः) पुरूषांना शुद्ध वा स्वच्छ करणारा पशुविशेष (अथवा - पशूं पैकी (गायीच्या विरूद्ध) नर पशु आहे, तो (चन्द्रमसः) चंद्रमासाठी (त्याच्या गुणधर्मासामान) जाणावा. जो (गोधा) (गोह) (कालका) कालका पक्षी आणि (दार्वाघाटः) कठफोडवा) सुतार पक्षी आहे, (ते) ते सर्व (वनस्पतीनाम्) वनस्पती विषयी आहेत असे जाणावे (कृकवाकुः) कोंबडा (सवित्रः) सविता देवतामय आणि (हंस) हंस पक्षी (वातस्य) वायुदेवतामय जाणावा (नाक्रः) मगराचे पिलू (मकरः) मगर आणि (कुलीपयः) विशेष जलजीव आहेत, (ते) ते सर्व (अकूपारस्य) समुद्रासाठी आणि जे (शल्पकः) सायाळ प्राणी आहे, तो (ह्रियै) लज्जागुण धारण करणारा आहे (सायाळ हा काटेरी घुशीसारखा प्राणी भूमिखाली बिळात लपून राहतो) या सर्व प्राण्यांना त्या त्या देवतांचे गुण धारण करणारे असे जाणावे ॥35॥

    भावार्थ - भावार्थ - चंद्र आदी पदार्थांच्या गुणांनी युक्त असे जे विशेष पक्षी-पशू आहेत, त्याना तसेतसे जाणावे. ॥35॥

    इस भाष्य को एडिट करें
    Top