Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 25/ मन्त्र 33
    ऋषिः - गोतम ऋषिः देवता - यज्ञो देवता छन्दः - निचृत् त्रिष्टुप् स्वरः - धैवतः
    1

    यदूव॑ध्यमु॒दर॑स्याप॒वाति॒ यऽआ॒मस्य॑ क्र॒विषो॑ ग॒न्धोऽअस्ति॑।सु॒कृ॒ता तच्छ॑मि॒तारः॑ कृण्वन्तू॒त मेध॑ꣳ शृत॒पाकं॑ पचन्तु॥३३॥

    स्वर सहित पद पाठ

    यत्। ऊव॑ध्यम्। उ॒दर॑स्य। अ॒प॒वातीत्य॑प॒ऽवाति॑। यः। आ॒मस्य॑। क्र॒विषः॑। ग॒न्धः। अस्ति॑। सु॒कृ॒तेति॑ सुऽकृ॒ता। तत्। श॒मि॒तारः॑। कृ॒ण्व॒न्तु॒। उ॒त। मेध॑म्। शृ॒त॒पाक॒मिति॑ शृत॒ऽपाक॑म्। प॒च॒न्तु॒ ॥३३ ॥


    स्वर रहित मन्त्र

    यदूवध्यमुदरस्यापवाति यऽआमस्य क्रविषो गन्धोऽअस्ति । सुकृता तच्छमितारः कृण्वन्तूत मेधँ शृतपाकम्पचन्तु ॥


    स्वर रहित पद पाठ

    यत्। ऊवध्यम्। उदरस्य। अपवातीत्यपऽवाति। यः। आमस्य। क्रविषः। गन्धः। अस्ति। सुकृतेति सुऽकृता। तत्। शमितारः। कृण्वन्तु। उत। मेधम्। शृतपाकमिति शृतऽपाकम्। पचन्तु॥३३॥

    यजुर्वेद - अध्याय » 25; मन्त्र » 33
    Acknowledgment

    शब्दार्थ -
    शब्दार्थ -हे मनुष्यांनो, (उदरस्य) तुमच्या पोटानवा उदरकोष्ठातून (यत्) जो (ऊवध्यम्) अशुद्ध हानिकारक मळ (अपवाति) निघतो आणि यः) जो (आमस्य) अपचन अन्नाचा भाग असतो आणि त्यामुळे (क्रविषः) खालेल्या पदार्थापासून (गन्धः) दुर्गंधी (अस्ति) तवार होते (त्त) त्या दुर्गंधीला (शमितारः) शांत करणारे व आराम देणारे असे (सुकृता) सुंदर उपचार (कृण्वन्तु) करा (उत) आणि त्यासाठी (मेघम्) पवित्र (शुद्ध स्वच्छ) (शृतपाकम्) सुंदर उत्तम पाककर्म करून (पच्यन्तु) ते अन्न शिजवावे ॥33॥

    भावार्थ - भावार्थ - ज्या लोकांना यज्ञ करायची इच्छा असेल, त्यांनी दुर्गंधमय पदार्थ त्यागून सुगंधित पदार्थांची निवड करावी. त्याद्वारे उत्तम पाक वा पवन पदार्थ तयार करावेत आणि यज्ञाग्नीत टाकावेत. अशी माणसें जगाचा उपकार करणारी ठरतात. ॥33॥

    इस भाष्य को एडिट करें
    Top