Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 27/ मन्त्र 23
    ऋषिः - वसिष्ठ ऋषिः देवता - वायुर्देवता छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः
    1

    पीवो॑ऽअन्ना रयि॒वृधः॑ सुमे॒धाः श्वे॒तः सि॑षक्ति नि॒युता॑मभि॒श्रीः।ते वा॒यवे॒ सम॑नसो॒ वित॑स्थु॒र्विश्वेन्नरः॑ स्वप॒त्यानि॑ चक्रुः॥२३॥

    स्वर सहित पद पाठ

    पीवो॑अ॒न्नेति॒ पीवः॑ऽअन्ना। र॒यि॒वृध॒ इति॑ रयिऽवृधः॑। सु॒मे॒धा इति॑ सुऽमे॒धाः। श्वे॒तः। सि॒ष॒क्ति॒। सि॒स॒क्तीति॑ सिसक्ति। नि॒युता॒मिति॑ नि॒ऽयुता॑म्। अ॒भि॒श्रीरित्य॑भि॒ऽश्रीः। ते। वा॒यवे॑। सम॑नस॒ इति सऽम॑नसः। वि। त॒स्थुः। विश्वा॑। इत्। नरः॑। स्व॒प॒त्यानीति॑ सुऽअप॒त्यानि॑। च॒क्रुः॒ ॥२३ ॥


    स्वर रहित मन्त्र

    पीवोऽअन्ना रयिँवृधः सुमेधाः श्वेतः सिषक्ति नियुतामभिश्रीः । ते वायवे समनसो वि तस्थुर्विश्वेन्नरः स्वपत्यानि चक्रुः ॥


    स्वर रहित पद पाठ

    पीवोअन्नेति पीवःऽअन्ना। रयिवृध इति रयिऽवृधः। सुमेधा इति सुऽमेधाः। श्वेतः। सिषक्ति। सिसक्तीति सिसक्ति। नियुतामिति निऽयुताम्। अभिश्रीरित्यभिऽश्रीः। ते। वायवे। समनस इति सऽमनसः। वि। तस्थुः। विश्वा। इत्। नरः। स्वपत्यानीति सुऽअपत्यानि। चक्रुः॥२३॥

    यजुर्वेद - अध्याय » 27; मन्त्र » 23
    Acknowledgment

    शब्दार्थ -
    शब्दार्थ - (समनसः) ज्ञानाने एकसमान वा वेगळे असूनही एकमनाने कार्य करणारे तसेच (रयिवृधः) संपत्तीची वृद्धी करणारे आणि (सुमेधाः) सुंदर बुद्धिमान जे (नरः) नायकगण असतात, ते (पीवोअन्ना) पोषक अन्न सेवन करून (विश्‍वा) सर्व (स्वपत्यानि) सुंदर संततीला (चक्रुः) जन्म देतात (वा मुलांना सुसंस्कारसंपन्न करतात) (ते) तेच लोक (इत्) निश्‍चयाने (वायवे) वायुविद्येसाठी (वि, तस्थुः) विशेष यत्न करतात, तेव्हां (नियुताम) निर्धाराने पुढे जाणार्‍या त्या लोकांना (अभिश्रीः) सर्वतः शोभावान (श्‍वेतः) गमनशील वा उत्कर्षसाधक वायू (सिषक्ती) आपल्या गुणांनी सिंचित करतो. तेव्हां तो नायक पुरूष अत्यंत शोभिवंत वा कीर्तिमंत होतो. ॥23॥

    भावार्थ - भावार्थ - या मंत्रात वाचकलुप्तोपमा अलंकार आहे. ज्याप्रमाणे वायू सर्वांच्या जीवनाचे मूळ आहे, तद्वत उत्तम संतती सर्वांच्या सुखाचे कारण होते. ॥23॥

    इस भाष्य को एडिट करें
    Top