Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 29/ मन्त्र 5
    ऋषिः - बृहदुक्थो वामदेव्य ऋषिः देवता - अग्निर्देवता छन्दः - त्रिष्टुप् स्वरः - धैवतः
    3

    ए॒ताऽउ॑ वः सु॒भगा॑ वि॒श्वरू॑पा॒ वि पक्षो॑भिः॒ श्रय॑माणा॒ऽउदातैः॑।ऋ॒ष्वाः स॒तीः क॒वषः॒ शुम्भ॑माना॒ द्वारो॑ दे॒वीः सुप्राय॒णा भ॑वन्तु॥५॥

    स्वर सहित पद पाठ

    ए॒ताः। उँ॒ऽइत्यूँ॑। वः॒। सु॒भगा॒ इति॑ सु॒ऽभगाः॑। वि॒श्वरू॑पा॒ इति॑ वि॒श्वऽरू॑पाः। वि। पक्षो॑भि॒रिति॒ पक्षः॑ऽभिः। श्रय॑माणाः। उत्। आतैः॑। ऋ॒ष्वाः। स॒तीः। क॒वषाः॑। शुम्भ॑मानाः। द्वारः॑। दे॒वीः। सु॒प्रा॒य॒णाः। सु॒प्रा॒य॒ना इति॑ सुऽप्राय॒नाः। भ॒व॒न्तु॒ ॥५ ॥


    स्वर रहित मन्त्र

    एताऽउ वः सुभगा विश्वरूपा वि पक्षोभिः श्रयमाणाऽउदातैः । ऋष्वाः सतीः कवषः शुम्भमाना द्वारो देवीः सुप्रायणा भवन्तु ॥


    स्वर रहित पद पाठ

    एताः। उँऽइत्यूँ। वः। सुभगा इति सुऽभगाः। विश्वरूपा इति विश्वऽरूपाः। वि। पक्षोभिरिति पक्षःऽभिः। श्रयमाणाः। उत्। आतैः। ऋष्वाः। सतीः। कवषाः। शुम्भमानाः। द्वारः। देवीः। सुप्रायणाः। सुप्रायना इति सुऽप्रायनाः। भवन्तु॥५॥

    यजुर्वेद - अध्याय » 29; मन्त्र » 5
    Acknowledgment

    शब्दार्थ -
    शब्दार्थ - हे मनुष्यानो, (वः) तुमची (एता) ही घराची दारें (सुभगाः) सुंदर ऐश्‍वर्यवान (विश्‍वरूपा।) विविध रूप-रंगाची आणि (ऋष्वाः) विशाल, उंच आणि रूंद असावीत. (कवषा) त्या दारात आवाजाचा प्रतिध्वनी घुमण्याची क्रिया असावी. (शुम्भमानाः) सुशोभित त्या दारात (सतीः) केलेले (देवीः) विविध चमक वा चकचकीतपणा असावा (उत्, आतैः) त्यात आत प्रवेश करणे सोपे असावे (पक्षीभि:) दाराच्या दोन्ही पटाच्या बाहेरील व आतील बाजूंवर, डाव्या-उजव्या पटावर, (श्रयमाणाः) पक्ष्यांदी चित्रें असावीत. (सुप्रायणाः) येणे-जाणे, (दार लावणे-उघडणे) सुखकर असावे, अशी (द्वारः) दारें (वि, भवन्तु) सर्वत्र सर्व घरांमधे असावीत. हे मनुष्यांनो, तुम्हीही अशी दारें बनवा. ॥5॥

    भावार्थ - भावार्थ -या मंत्रात वाचकलुप्तोपमा अलंकार आहे. मनुष्यांनी (नागरिकांनी) अशी दारें असलेली घरें तयार करावीत की ज्यामधे वार्‍याचे येणे-जाणे सोपे व्हावे (घर हवेशीर असावे) तसेच जसे पक्षी आकाशात मुक्तपणे विहार करतात, तद्वत गृहस्वामींना, गृहस्थांना तसेच सर्व अतिथींना घरात येणे-जाणे सोपे वाटावे. ॥5॥

    इस भाष्य को एडिट करें
    Top