Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 35/ मन्त्र 1
    ऋषिः - आदित्या देवा ऋषयः देवता - पितरो देवताः छन्दः - पिपीलिकामध्या निचृदगायत्री, प्राजापत्या बृहती स्वरः - षड्जः
    6

    अपे॒तो य॑न्तु प॒णयोऽसु॑म्ना देवपी॒ययवः॑।अ॒स्य लो॒कः सु॒ताव॑तःद्युभि॒रहो॑भिर॒क्तुभि॒र्व्यक्तं य॒मो द॑दात्वव॒सान॑मस्मै॥१॥

    स्वर सहित पद पाठ

    अप॑। इ॒तः। य॒न्तु॒। प॒णयः॑। असु॑म्ना। दे॒व॒पी॒यव॒ इति॑ दे॑वऽपी॒यवः॑। अ॒स्य। लो॒कः। सु॒ताव॑तः। सु॒तव॑त॒ इति॑ सु॒तऽव॑तः ॥ द्युभि॒रिति॒ द्युभिः॑। अहो॑भि॒रित्यहः॑ऽभिः। अ॒क्तुभि॒रित्य॒क्तुऽभिः॑। व्य᳖क्त॒मिति॒ विऽअ॑क्तम्। य॒मः। द॒दा॒तु॒। अ॒व॒सान॒मित्य॑व॒ऽसान॑म्। अ॒स्मै॒ ॥१ ॥


    स्वर रहित मन्त्र

    अपेतो यन्तु पणयो सुम्ना देवपीयवः । अस्य लोकः सुतावतः । द्युभिरहोभिरक्तुभिर्व्यक्तँयमो ददात्ववसानमस्मै ॥


    स्वर रहित पद पाठ

    अप। इतः। यन्तु। पणयः। असुम्ना। देवपीयव इति देवऽपीयवः। अस्य। लोकः। सुतावतः। सुतवत इति सुतऽवतः॥ द्युभिरिति द्युभिः। अहोभिरित्यहःऽभिः। अक्तुभिरित्यक्तुऽभिः। व्यक्तमिति विऽअक्तम्। यमः। ददातु। अवसानमित्यवऽसानम्। अस्मै॥१॥

    यजुर्वेद - अध्याय » 35; मन्त्र » 1
    Acknowledgment

    शब्दार्थ -
    शब्दार्थ - (देवपीयवः) विद्वानांचा द्वेष करणारे असे (पणयः) जे अति व्यावहारिक (म्हणजे स्वार्थी) लोक (असुम्ना) (विद्वानांना व सज्जनांना) दुःख देतात, (पीडित वा भयभीत करतात) ते (इतः) इथून (या आमच्या सज्जन स्थानापासून) (अप, यन्तु) दूर जावेत. (लोकः) दर्शनीय वा उपासनीय (यमः) सर्व नियन्ता परमेश्‍वरानें (द्युभिः) प्रकाशमान वा निर्भय अशा (अहोभिः) दिनांसह आणि (अस्तुभिः) रात्रींसह (सुतासतः) वेदांविषयी कार्य करणार्‍या अथवा विद्वानांची सेवा यासारख्या श्रेष्ठ कर्में करणार्‍या (अस्य) या मनुष्यासाठी (व्यक्तम्) प्रकट रूपेण (अवसानम्) अवकाश वा (निर्भय) वातावरण आणि शांत परिस्थिती) (ददातु) द्यावी (अशी आम्ही प्रार्थना करीत आहोत)॥1॥

    भावार्थ - भावार्थ - जे लोक आप्त, सत्यवादी, धर्मात्मा विद्वानांचा द्वेष करतात, ते लवकरच दुःखात सापडतात. तसेच जे जीवाला शरीराचा त्याग करून जातात, त्यांना यथोचित अवकाश वा अवधी देऊन परमेश्‍वर त्या जीवात्म्याच्या कर्मांप्रमाणे त्याना सुख वा दुःख देतो॥

    इस भाष्य को एडिट करें
    Top