Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 37/ मन्त्र 2
    ऋषिः - दध्यङ्ङाथर्वण ऋषिः देवता - सविता देवता छन्दः - जगती स्वरः - निषादः
    2

    यु॒ञ्जते॒ मन॑ऽउ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑।वि होत्रा॑ दधे वयुना॒विदेक॒ऽइन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः॥२॥

    स्वर सहित पद पाठ

    यु॒ञ्जते॑। मनः॑। उ॒त। यु॒ञ्ज॒ते॒। धियः॑। विप्राः॑। विप्र॑स्य। बृ॒ह॒तः। वि॒प॒श्चित॒ इति॑ विपः॒ऽचितः॑ ॥ वि। होत्राः॑। द॒धे॒। व॒यु॒ना॒वित्। व॒यु॒न॒विदिति॑ वयुन॒ऽवित्। एकः॑। इत्। म॒ही। दे॒वस्य॑। स॒वि॒तुः। परि॑ष्टुतिः। परि॑स्तुति॒रिति॒ परि॑ऽस्तुतिः ॥२ ॥


    स्वर रहित मन्त्र

    युञ्जते मनऽउत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविदेकऽइन्मही देवस्य सवितुः परिष्टुतिः स्वाहा ॥


    स्वर रहित पद पाठ

    युञ्जते। मनः। उत। युञ्जते। धियः। विप्राः। विप्रस्य। बृहतः। विपश्चित इति विपःऽचितः॥ वि। होत्राः। दधे। वयुनावित्। वयुनविदिति वयुनऽवित्। एकः। इत्। मही। देवस्य। सवितुः। परिष्टुतिः। परिस्तुतिरिति परिऽस्तुतिः॥२॥

    यजुर्वेद - अध्याय » 37; मन्त्र » 2
    Acknowledgment

    शब्दार्थ -
    शब्दार्थ – हे मनुष्यानो, जो (वयुनावित्) उत्कृष्ट ज्ञानवान आणि (एकः) अद्वितीय परमेश्‍वर सर्व प्राणी, सृष्टीची (वि, दधे) रचना करतो, त्या (सवितुः) सर्वान्तर्यामि (देवस्य) समस्त जगाने प्रकाशक (रचयिता) ईश्‍वराची ही सृष्टी (मही) अति महान (परिष्टुतिः) स्तुती वा प्रशंसनीय कर्म आहे. (होत्रा) शुभगुणग्रहीता (विप्राः) अनेक विचारांत, विवेक ज्ञानात प्रवीण बुद्धिमान योगीजन त्या (बृहतः) सर्वाहून महान अशा (विपश्‍चितः) अनंत ज्ञानवान (विप्रस्य) सर्वव्यापी ईश्‍वराशी आपलय (मनः) संकल्प विकल्पात्मक मनाला (युञ्जते) संयुक्त करतात (उत) आणि आपल्या (धियः) बुद्धी आणि कर्म यांना ईश्‍वराशी जोडतात (आपले विचार व कार्यें परमेश्‍वरार्पण करतात) (इत्) हे मनुष्यानो, तुम्ही त्याच परमेश्‍वराची उपासना करा. ॥2॥

    भावार्थ - भावार्थ - हे मनुष्यानो, ज्या परमेश्‍वराचे योगी ध्यान धरतात, ज्याच्या कार्याची प्रशंसा करण्यासाठी सूर्य आदी सारखे उदाहरण प्रत्यक्ष आहेत, जो सर्वज्ञ स्वतंत्र-स्वाधीन असून सच्चिदान्दस्वरूप आहे, यासाठी ज्या परमेश्‍वराचे सर्वांनी आभार मानले पाहिजे, त्या ईश्‍वरालाच तुम्ही इष्टदेव जाणा. ॥2॥

    इस भाष्य को एडिट करें
    Top