Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 650
ऋषिः - प्रजापतिः देवता - लिङ्गोक्ताः छन्दः - पदपङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - 0
0

ए꣣वा꣢ह्येऽ३ऽ३ऽ३व꣡ । ए꣣वा꣡ ह्य꣢ग्ने । ए꣣वा꣡ही꣢न्द्र । ए꣣वा꣡ हि पू꣢꣯षन् । ए꣣वा꣡ हि दे꣢꣯वाः ॐ ए꣣वा꣡हि दे꣢꣯वाः ॥६५०

स्वर सहित पद पाठ

ए꣣व꣢ । हि । ए꣣व꣢ । ए꣢व । हि । अ꣣ग्ने । एव꣢ । हि । इ꣣न्द्र । एव꣢ । हि । पू꣣षन् । एव꣢ । हि । दे꣣वाः । ॐ ए꣣वा꣡हिदे꣢꣯वाः ॥६५०॥


स्वर रहित मन्त्र

एवाह्येऽ३ऽ३ऽ३व । एवा ह्यग्ने । एवाहीन्द्र । एवा हि पूषन् । एवा हि देवाः ॐ एवाहि देवाः ॥६५०


स्वर रहित पद पाठ

एव । हि । एव । एव । हि । अग्ने । एव । हि । इन्द्र । एव । हि । पूषन् । एव । हि । देवाः । ॐ एवाहिदेवाः ॥६५०॥

सामवेद - मन्त्र संख्या : 650
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 10
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment

Word Meaning -
இந்திரன்!நீ முக்த குணமுள்ளவன். அக்னியே! நீ இப்படி அக்கினி குணமுள்ளவன். இந்திரனே! நீயே இந்திரன். பூஷணனே! நீ போஷ மளிப்பவனாகும்.தேவர்களே! எல்லாம் இப்படித்தான்.

इस भाष्य को एडिट करें
Top